Enter your Email Address to subscribe to our newsletters
जोधपुरम्, 22 अक्टूबरमासः (हि.स.)। दीपावली, छठपूजा चान्येषु पर्वेषु यात्रिकायात्रा वर्धनं दृष्ट्वा उत्तरपश्चिमरेलवे, जोधपुरमण्डलः यात्रिणां सुविधा तथा जनसमूहप्रबंधनाय व्यापकः विशेषः च व्यवस्था: कृताः। एतेषां व्यवस्थानां कारणेन यात्रिणः सुगमं सुरक्षितं च गन्तव्यं प्रति प्रस्थानं कुर्वन्ति। मण्डलरेलप्रबन्धकः अनुरागत्रिपाठी जोधपुरस्टेशनं निरीक्ष्य यात्रिणां सुविधाः, जनसमूह–प्रबंधनं, स्वच्छतायाः व्यवस्थाः च अवलोकितवान्। तस्मिन् अवसरे वरिष्ठमण्डलवाणिज्यप्रबन्धकः विकासखेड़ा सहित सम्बन्धित पर्यवेक्षकाः अधिकारीश्च उपस्थिताः आसन्।
नियत–रेलयानां अतिरिक्तं, जोधपुरमण्डले सप्त द्विगुणित–पर्वविशेषरेलसंचालनं क्रियते। तेषु हुबली, दानापुर, बांद्राटर्मिनस, गोरखपुर, पटना, राजकोट तथा लालकुआं प्रति विशेष–रेल–सेवाः अन्तर्भूताः। साथे भगतकीकोठी–बांद्राटर्मिनस मध्ये द्वौ यात्रा–समये अतिरिक्तः एकः स्पेशल–रेलसंचालनम् अपि सञ्चालितः। त्योहारी–मौसमें यात्रिकासंख्यायाः वृद्धिं दृष्ट्वा मण्डलस्य १४ प्रमुख–जोड़ी–ट्रेणि मध्ये ३९ अतिरिक्त–डिब्बे योजिताः, येन यात्रिणां अतिरिक्त–सीटसुविधा लभ्यते।
यात्री–सुविधायाः प्रबलता:
मण्डलस्य प्रमुख–स्टेशनेषु उत्कृष्ट–स्वच्छता, यात्रिणां आगमन–निर्गमनाय पृथक् प्रवेश–निकास–मार्गाः, खाद्यपेयजलव्यवस्था, पर्याप्तं प्रकाशः, निरन्तरं उद्घोषणाः, वार–रूम् २४–घण्टे निरीक्षणं च सुनिश्चितम्।
सुरक्षायाः दृष्ट्या:
रेलवेसुरक्षा–बलः तथा जी.आर.पी. द्वारा विशेषसतर्कता धृता, ज्वलनशील–पदार्थ–वहति यात्रिकेभ्यः विशेष–निरीक्षणं कुर्वन्ति। आरक्षित–कोचेषु यात्रायात्रिणां सुविधा–सुविधायै टिकट–परिक्षकाः ऑन–बोर्ड्–स्टाफ् च विशेष–सजगत्वेन निर्देशिताः। यात्रिकेभ्यः अपि रेल–प्रशासनाय सततं सहयोगं दत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता