गङ्गोत्रीधाम्नः कपाटाः शीतकालाय निबद्धाः, गङ्गामातुः उत्सवशिबिका स्वमातृग्रामं मुखवं प्रति आनीता।
उत्तरकाशी, २२ अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य चतुर्धामसु गंगोत्रीधाम्नः कपाटाः अद्य शीतकालाय निबद्धाः सन्ति। गंगोत्रीधाम्नः कपाटाः अन्नकूटपर्वणि प्रातः ११.२६ वादने (मिनिटे) सम्पुटीकृताः। तस्य कृते गतदिनात् एव व्यवस्थाः प्रवृत्ताः आसन्। बुध
मंदिर के कपाट बंद करते हुए


मां गंगा के कपाट शीतकालीन


गंगा जी की उत्सव डोली अपने मायके मुखवा के लिए हुई रवाना


उत्तरकाशी, २२ अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य चतुर्धामसु गंगोत्रीधाम्नः कपाटाः अद्य शीतकालाय निबद्धाः सन्ति। गंगोत्रीधाम्नः कपाटाः अन्नकूटपर्वणि प्रातः ११.२६ वादने (मिनिटे) सम्पुटीकृताः। तस्य कृते गतदिनात् एव व्यवस्थाः प्रवृत्ताः आसन्।

बुधवासरे प्रातःकाले मातुः गङ्गायाः भोगमूर्तेः जलाभिषेकः कृतः। ततः परं गङ्गायाः श्रृङ्गारः सम्यक् कृतः। ततोऽनन्तरं श्रीपञ्चमन्दिरसमित्याः अर्चकेभ्यः वैदिकमन्त्रौच्चारणेन सह मातुः गङ्गायाः पूजाऽर्चना कृता, प्रदेशस्य देशस्य च कल्याणाय प्रार्थना च कृता। पूजा-अर्चनायाः समाप्तेः अनन्तरं मातरं गङ्गां शिबिकायां पारम्परिकरीत्या सुशोभितां स्थाप्य अभिजित्मुहूर्ते (११.३६ वादने) गंगोत्रीधाम्नः कपाटाः देशविदेशयोः भक्तजनानां कृते शीतकालाय संपूर्णरूपेण निरुद्धाः प्राप्ताः।

मातुः गङ्गायाः विग्रहशिबिका भोगमूर्त्या सहितं सैन्यवाद्यदलस्य (आर्मी बैंड) स्थानीयवाद्ययन्त्रैः च सह शीतकालीनप्रवासाय मुखवाग्रामं प्रति प्रस्थितवती।

अद्य रात्रौ सा शिबिका मुखवाग्रामात् द्विकिलोमीटरदूरस्थे मार्कण्डेयमन्दिरे रात्रिविश्रान्तिं करिष्यति। ततः परं गुरुवासरे मध्यान्हे मातुः गङ्गायाः विग्रहशिबिका मुखवाग्रामं प्राप्स्यति। मुखवाग्रामे मातुः गङ्गायाः भोगमूर्तिः विधिविधानपूर्वकं मन्दिरे स्थाप्यते स्म, यत् षण्मासपर्यन्तं शीतकाले तत्र एव प्रतिष्ठिता भविष्यति। एतस्मात् परं षण्मासपर्यन्तं भक्ताः मातरं गङ्गां तस्याः शीतकालीनप्रवासा मुखवाग्रामे एव दर्शनं करिष्यन्ति।

अस्मिन् अवसरे श्रीगंगोत्रीमन्दिरसमित्याः अध्यक्षः धर्मानन्दसेमवालः, सचिवः सुरेशसेमवालः, राजेशसेमवालः, क्षेत्रीयविधायकः सुरेशचौहानः, पूर्वविधायकः विजयपालसिंहसजवाणः, भटवाडीखण्डस्य प्रमुखा ममतापंवारः, डुण्डाखण्डस्य प्रमुखः राजदीपपरमारः इत्येते सहिताः अनेके जनाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani