अनूपपुरम् :- उत्साहेन उमङ्गेन च सह माता मनोकामना (काली)देव्यै अश्रुपूर्णनेत्रैः भावपूर्णं विसर्जनं कृतम्
अनूपपुरम्, 22 अक्टूबरमासः (हि.स.)। माता मनोकामना (काली)देव्याः स्थापना १९ अक्तोबरदिनाङ्के रामजानकीमन्दिरस्य समीपे महान्‌ उत्साहेन उमङ्गेन च सह सम्पन्ना। या देव्या: प्रतिमा बुधवासरे नगरं सर्वं प्रदक्षिणीकृत्य श्रीदुर्गामन्दिरमढियाप्राङ्गणे स्थिते स
मनोकामना (काली) के विविध रेग


अनूपपुरम्, 22 अक्टूबरमासः (हि.स.)। माता मनोकामना (काली)देव्याः स्थापना १९ अक्तोबरदिनाङ्के रामजानकीमन्दिरस्य समीपे महान्‌ उत्साहेन उमङ्गेन च सह सम्पन्ना। या देव्या: प्रतिमा बुधवासरे नगरं सर्वं प्रदक्षिणीकृत्य श्रीदुर्गामन्दिरमढियाप्राङ्गणे स्थिते सरसि विसर्जिता। ज्ञायते यत् एषः सततम् षष्ठवर्षः आसीत् यत्र माता मनोकामनायाः प्रवेशनं सम्पन्नम्। मां मनोकामना समितेः शुभमठाकुरनामकः उक्तवान् यत् नियतकार्यक्रमानुसारं सर्वाणि अनुष्ठानानि आयोजितानि। रविवासरे बाजगाजेन सह मातुः भव्यागमनं रामजानकीमन्दिरानूपपुरस्य समीपे निर्मिते मंचे सम्पन्नम्। सोमवासरे मातुः कालीदेव्याः विशेषपूजार्चनं हवनं च रात्रेः द्वादशवादनात् प्रभातपर्यन्तं कृतम्। मङ्गलवासरे कन्यापूजनं विशालभण्डारः च आयोजितः, सायंकाले महाआरती महाप्रसादवितरणं च सम्पन्नम्। षट्पञ्चाशद्भिः भोगैः भक्त्या ममतामयैः भजनैः सह मातुः आराधना देवीजागरणं च कृतम्।

बुधवासरे प्रातः सिन्दूररश्मेः अनन्तरं सायं माता मनोकामनायाः झांकी नगरं सर्वं भ्रम्य अश्रुपूर्णनेत्रैः विसर्जिता। अस्मिन् अवसरस्य दौरानं नगरमार्गाः पुष्पपत्रैः सुशोभिताः, येषु देव्या: दिव्या आकर्षकझांकी नगरं भ्रमणाय निर्गता। माता मनोकामनायाः भक्ताः प्रत्यक्षरूपेण अप्रत्यक्षरूपेण च सेवायाः आराधनायाः च योगदानं दत्तवन्तः। सर्वे नगरवासिनः समितिं प्रति स्नेहं प्रेम च यथेष्टं प्रदत्तवन्तः। अस्य कारणेन समितिः प्रति वर्षं माता काल्याः भव्यं पूजनं अधिकेन भव्यतया सौन्दर्येण च आचरति। आगामिवर्षेषु अपि एषः पूजनोत्सवः अतिभव्यः दिव्यश्च भविष्यति इति समितेः विश्वासः। माता मनोकामनायाः कृपा आशीर्वादश्च सर्वेषां प्रति सदा स्थितः भवतु। माताराणी सर्वेषां दुःखानि हरतु, सर्वेषां भण्डारं पूरयतु।

हिन्दुस्थान समाचार / अंशु गुप्ता