राजगढम् :- गोमाता अस्माकं संस्कृति: श्रद्धाया: च समृद्धे: च आधारशिला अस्ति - राज्यमंत्री टेटवालः
राजगढम्, 22 अक्टूबरमासः (हि.स.)। गोमाता अस्माकं संस्कृति:, श्रद्धा च समृद्धेः च आधारशिला अस्ति। तयोः सेवया न केवल अस्माकं जीवनम् पुण्यप्रदं भवति, अपि तु पर्यावरणसंरक्षणं, जलसंवर्धनं च ग्राम्य–अर्थव्यवस्थायाः नीवं दृढां करोति। एतद् वचनं राज्य–मन्त्
संस्कृति,श्रद्वा और समृद्वि की आधारशिला है-राज्यमंत्री टेटवाल


राजगढम्, 22 अक्टूबरमासः (हि.स.)। गोमाता अस्माकं संस्कृति:, श्रद्धा च समृद्धेः च आधारशिला अस्ति। तयोः सेवया न केवल अस्माकं जीवनम् पुण्यप्रदं भवति, अपि तु पर्यावरणसंरक्षणं, जलसंवर्धनं च ग्राम्य–अर्थव्यवस्थायाः नीवं दृढां करोति। एतद् वचनं राज्य–मन्त्रिणा गौतम–टेटवालेन बुधवासरे सारङ्गपुरस्थिते कपिलेश्वरमहादेवमन्दिरपरिसरे गोवर्धनपूजापर्व–अवसरे आयोजिते कार्यक्रमे संबोधनकाले उक्तम्। तस्मिन् अवसरे राज्य–मन्त्री टेटवालः परिवार–सहितं गोवर्धन–पूजां तथा गोमातुः पूजनम् अर्चनं च कृत्वा गोमातां चारेण भोजयित्वा आशीर्वादं प्राप्नोत्।

कार्यक्रमे जिलाधिकारिणा डा. गिरीशकुमार–मिश्रेण उक्तं यत् गौशालां स्वावलम्बिनीं कर्तुं प्रयासः क्रियते, पशु–जातौ सुधारं कृत्वा जनपदे द्विगुणं दुग्ध–उत्पादनं साध्यं कर्तुं प्रयत्नः चलति, येन पशुपालकानां कृते लाभदायकः व्यवसायः सम्भवेत्। सः उक्तवान् यत् ये पशुपालकाः यत्र द्वे नौ वा दुग्धदायके पशू स्तः, तेषां समीपे विभागस्य कर्मचारी सम्पर्कं करिष्यन्ति, जाति–सुधारम्, पशु–रोगानां उपचारं, सन्तुलित–आहारस्य च ज्ञानं दास्यन्ति, येन पशुपालनं लाभदायकः व्यवसायः भवेत्। अस्मिन् अवसरे जन–अभियानपरिषदः प्रदेश–उपाध्यक्षः मोहननागरः, गौशालासमिति–अध्यक्षः पी.एस्. मण्डलोई, सचिवः ओम्–राठी, उप–संचालकः महिपालसिंह–कुशवाह इत्यादयः उपस्थिताः आसन्, सह अपारः जनसमूहः अपि तत्र स्थितः आसीत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता