Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 23 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमंत्री डॉ॰ हिमन्तबिस्वसरमा इत्यने पवित्रे भ्रातृद्वितीया-पर्वणि सर्वेभ्यः हार्दिकाः शुभकामनाः दत्ताः। ते अवदन् यत् भ्राता-भगिन्योः सम्बन्धः एकं दिव्यं बन्धनं भवति, यस्मिन् विश्वासः, स्नेहः, त्यागः, प्रेरणा च सुन्दररूपेण संगच्छन्ति।
मुख्यमंत्रिणा उक्तम्— “भ्राता च भगिनी च इत्ययोः सम्बन्धः आस्था-प्रेमाभ्यां संयुक्तं पवित्रसम्बन्धः भवति। अस्मिन् सम्बन्धे मातृस्नेहः, अपनत्वं, सदा सहवासभावनाच अन्तर्निहिता अस्ति। अस्य पवित्रस्य अवसरस्य निमित्तं अहं सर्वेषां भ्राता-भगिन्योः अस्य सुमधुरसम्बन्धान् प्रणमामि, तस्य च अटूटत्वस्य प्रार्थनां करोमि।” डॉ॰ सरमा इत्यने सर्वेभ्यः भ्रातृद्वितीयायाः हार्दिकाः शुभकामनाः दत्त्वा, प्रत्येकं कुले प्रेमसौहार्दयोः भावना स्थिरा भवेत् इति मंगलकामना व्यक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता