मुख्यमंत्री नीतीशकुमारः प्रदेशवासिभ्यः चित्रगुप्त–पूजा–भ्रातृद्वितीया-इत्यनयोः शुभाशंसनानि दत्तवान्
पटना, 23 अक्टूबरमासः (हि.स.)।मुख्यमंत्री नीतीशकुमारः प्रदेशवासिभ्यः चित्रगुप्त–पूजा तथा भ्रातृद्वितीया (भैया दूज) इत्यस्य शुभकामनाः समर्पितवन्तः। तेन स्वसन्देशे उक्तम् यत् चित्रगुप्त–पूजायाः अवसरं प्रति हार्दिकाः शुभकामनाः। ज्ञानस्य अधिष्ठाता देवत
मुख्यमंत्री नीतीशकुमारः प्रदेशवासिभ्यः चित्रगुप्त–पूजा–भ्रातृद्वितीया-इत्यनयोः शुभाशंसनानि दत्तवान्


पटना, 23 अक्टूबरमासः (हि.स.)।मुख्यमंत्री नीतीशकुमारः प्रदेशवासिभ्यः चित्रगुप्त–पूजा तथा भ्रातृद्वितीया (भैया दूज) इत्यस्य शुभकामनाः समर्पितवन्तः।

तेन स्वसन्देशे उक्तम् यत् चित्रगुप्त–पूजायाः अवसरं प्रति हार्दिकाः शुभकामनाः। ज्ञानस्य अधिष्ठाता देवता भगवान् चित्रगुप्तः यः अस्ति, तस्य आराधनया जनानां मध्ये पठने–लेखने च रुचिः वर्धते। बिहार–राज्ये ज्ञान–शिक्षयोः प्रकाशः गृहे गृहे व्याप्यताम्, सर्वेषां प्रयासेन बिहारः प्रगतिशिखरं प्राप्नोतु — एषा मम प्रार्थना।

सहैव ते भ्रातृद्वितीया–पर्वस्य शुभकामना दत्त्वा उक्तवन्तः यत् भ्राता–भगिन्योः पवित्र–बंधन–स्नेह–पर्वस्य, अर्थात् भैया–दूजस्य, अवसरं प्रति प्रदेश–देशवासिभ्यः हार्दिकाः वर्धपनानि शुभाशंसनानि च।

---------------

हिन्दुस्थान समाचार