Enter your Email Address to subscribe to our newsletters
हरदोई, 23 अक्टूबरमासः (हि. स.)। गुरुवासरे गौरवजनकल्याणसंस्थानस्य अखिलभारतीयचित्रांशवंशजमहासभायाश्च संयुक्ततत्त्वावधाननेन रामनगरस्थिते नीरमार्गे बाबा रामदासाश्रमे प्रतिष्ठिते भगवान् श्रीचित्रगुप्तमन्दिरे सर्वसमाजस्य आराध्ये, न्यायाधीशानां न्यायाधीशे, समग्रमानवजात्याः भविष्यनिर्धारके, कर्मलेखाजोखस्य पालके श्रीचित्रगुप्तभगवतः सह कलम-दवातयोः पूजनं, हवनं च पण्डितेन हरिओमेन विधिविधानतः सम्पन्नम्। प्रसादरूपेण पेनफलमिष्टान्नानि च वितरितानि।
अवसरे अभियन्ता गौरवश्रीवास्तवेन अवगम्यते यत्—भगवानरामस्य अयोध्यागमने समये भगवान्श्रीचित्रगुप्तः न आमन्त्रितः आसीत्, तस्मात् ते क्रुद्धा भवन्तः लेखाजोखं त्यक्त्वा कलमं न्यवेश्यन्। तदा यमलोके समस्या जाता। ततः शीघ्रं तान् आमन्त्र्य पुनः द्वितीयातिथेः आरभ्य आकलनं प्रारब्धं, तस्मात् यमद्वितीयायां कलम-दवातपूजनपरम्परा प्रवृत्ता।
सर्वसमाजेन प्रतिवर्षं यमद्वितीयायां बाबा रामदासाश्रमे कलम-दवातपूजनं क्रियते। यः कागदं, कलमं, दवातं च भगवान्श्रीचित्रगुप्ताय समर्पयति, तस्य कृपा वर्षति, भाग्यं च संवरति।
अवसरे अभियन्ता गौरवश्रीवास्तवः, वरिष्ठाधिवक्ता राजेशकुमारसिंहः (सर्वोच्चन्यायालयः), डॉ. शैलेन्द्रश्रीवास्तवः, वरिष्ठाधिवक्तासर्वेन्द्रश्रीवास्तवः, वीरेशश्रीवास्तवः, रामोदप्रकाशश्रीवास्तवः, विनोदश्रीवास्तवः, रजतश्रीवास्तवः, दीपिकाश्रीवास्तवः, हर्षितश्रीवास्तवः, सुनीताश्रीवास्तवः, हरिओमपण्डितः, माधुरीश्रीवास्तवः, पुष्पलताश्रीवास्तवः, शशिबालाश्रीवास्तवः, दिव्याश्रीवास्तवः, यशवीरश्रीवास्तवः, धीरजखरेः, विनयश्रीवास्तवः, भावना, शिवम, रमेशः, प्रमोदः, शोभितः, स्वास्तिकः, सात्विकः, नैना, पांखी, मिष्ठी, श्यामजी च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता