उत्तरप्रदेशस्य हमीरपुरजनपदस्य बेरीग्रामे ऐतिहासिकदुर्गस्य समीपे लट्ठमारदीवारीनृत्यं सम्पन्नम्
दीवारीनृत्यं द्रष्टुं जनसमूहोऽपि आकाश्य इव समागतः
बरसाने की तरह एतिहासिक किले के पास हुई लट्ठमार दिवाली


हमीरपुरम्, 23 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य हमीरपुरजनपदे कुरारानगरस्य अन्तर्गतं बेरीनामकं ग्रामं प्राचीनं पारम्परिकं लट्ठमारदीवारीनृत्यं भव्यरूपेण आयोजितवन्तः। एषः नृत्यः बुन्देलखण्डप्रदेशस्य समृद्धसांस्कृतिकपरम्परायाः गौरवचिह्नं मन्यते, यस्मिन् युवकलाकाराः करयोर्लाठ्यादीन् गृह्य युद्धकलेः प्रदर्शनं कुर्वन्ति।

ग्रामस्य लघुरौहन्यानाम्नः स्थले आरभ्य दीवारीयात्रा देवीमातृमन्दिरं च अन्यानि धार्मिकस्थलानि च गत्वा ऐतिहासिकं दुर्गं प्रति सम्प्राप्तवती। ढोलकनिनादेन नगाडघोषेण च समाकुलिते वातावरणे नर्तकाः लाठ्याः साहाय्येन अद्भुतानि पैंतराणि दर्शयन्तः दृश्यन्ते स्म, येन सम्पूर्णं वातावरणं रोमाञ्चितं जातम्।

एषः लट्ठमारदीपावलीनृत्यः बरसाने प्रसिद्धस्य लट्ठमारहोलीतः भिन्नः अस्ति। अस्मिन् बालकाः, युवानः, वृद्धाः च सर्वे उत्साहेन सहभागं वहन्ति। कलाकारैः प्रदर्शिताः लट्ठकलाकौशलानि दर्शकान् मंत्रमुग्धान् अकुर्वन्।

एषा परम्परा बुन्देलखण्डप्रदेशस्य वीरतायाः लोककलायाः च सजीवप्रतिमां प्रस्तौति। समाजसेवी आकाशपालीवालनामकः अवदत् यत् भगवानः श्रीकृष्णेन गोवर्धनपर्वतस्योद्धारणकाले एव अस्य दीवारीनृत्यपरम्परायाः आरम्भः जातः। सः अवदत् यत् बेरीस्टेटग्रामे प्रतिवर्षं सर्वोत्कृष्टं दीवारीनृत्यं दृश्यते, यत् केवलं उत्तरप्रदेशे एव न, अपि तु सर्वदेशे प्रसिद्धं जातम्।

हिन्दुस्थान समाचार / अंशु गुप्ता