यमुनोत्री धाम्नः कपाटं पिहितम् , यमुना डोली खरशाल्यै प्रस्थिता
उत्तरकाशी, 23 अक्टूबरमासः (हि.स.)।उत्तरा᳚खण्डराज्यस्य चतुर्धामेषु प्रथमो तीर्थधामः यमुनोत्री नाम, भ्रातृद्वितीया-पर्वणि आज शीतकालार्थं वैदिकमन्त्रोच्चारणपूर्वकं विधिविधानतः कपाटैः सहितः संवृतः। ततः परं माँ यमुनायाः डोली तस्याः शीतकालीनवासस्थानं खरश
वैदिक मंत्रोच्चारण के साथ शीतकाल के लिए बढ़ाये  यमुनोत्री धाम के कपाट


उत्तरकाशी, 23 अक्टूबरमासः (हि.स.)।उत्तरा᳚खण्डराज्यस्य चतुर्धामेषु प्रथमो तीर्थधामः यमुनोत्री नाम, भ्रातृद्वितीया-पर्वणि आज शीतकालार्थं वैदिकमन्त्रोच्चारणपूर्वकं विधिविधानतः कपाटैः सहितः संवृतः। ततः परं माँ यमुनायाः डोली तस्याः शीतकालीनवासस्थानं खरशालीग्रामं प्रति प्रस्थितवती।

गुरुवासरे प्रातःकाले परम्परानुसारं खरशालीग्रामात् शनिदेवमहाराजस्य डोली स्वभगिनीं यमुनां प्रति नेतुं यमुनोत्रीधाम समागता। तत्र तीर्थपुरोहितैः वैदिकमन्त्रैः सह माँ यमुनायाः श्रृङ्गारपूजाऽर्चना च कृता, राष्ट्रस्य प्रदेशस्य च कल्याणार्थं प्रार्थनाऽपि कृताः। ततः शुभलगेन द्वादशवादनत्रिंशन्मिनिट्समये यमुनोत्रीधाम्नः कपाटाः सम्यक् संवृताः।

तत्पश्चात् माँ यमुनायाः डोली देशीयवाद्ययन्त्रैः सह तस्याः मायं खरशालीग्रामं प्रति प्रस्थितवती। खरशालीग्रामवासिनः स्वपुत्रिकायाः आगमनं प्रतीक्षन्ते स्म। अधुना षण्मासपर्यन्तं भक्ताः तस्याः दर्शनं तत्रैव शीतकालीनवासे लप्स्यन्ते। अस्मिन् अवसरि यमुनोत्रीमन्दिरसमित्याः प्रवक्ता पुरुषोत्तमउनीयालः, सचिवः सुनीलउनीयालः, कोषाध्यक्षः प्रदीपउनीयालः, सुरेशउनीयालः, गिरीशउनीयालः, भागीरथीघाटीप्राधिकरणस्य उपाध्यक्षः रामसुन्दरनौटियालः, क्षेत्रीयविधायकः, थानाध्यक्षः बडकोट् दीपककठैतः, राजस्वकर्मचारिणः, महावीरपंवारश्च सन्निहिताः आसन्।

खरशालीग्रामवासिनः—विशिष्टपरम्परायाः वहकाः

उत्तरकाशीजिलेलोकस्थितं यमुनोत्रीधाम बह्व्यः धार्मिकाः परम्पराः मान्यताः च स्वस्मिन् धारयति। सूर्यपुत्री यमुना शनिदेवस्य भगिनी इति प्रसिद्धा। खरशालीग्रामे समेश्वरदेवतारूपेण पूज्यमानस्य शनिदेवस्य डोली प्रति वर्षं कपाटोद्घाटनबन्धनयोः अवसरयोः भगिन्याः डोल्या सह गच्छति।

पुराणेषु वर्ण्यते—भ्रातृद्वितीयादिने यमराजः शनिदेवश्च स्वभगिनीं यमुनां द्रष्टुं समागतवन्तौ। तदा माँ यमुनया उभयोर्भ्रातृभ्यां वरः प्राप्तः—यः श्रद्धालुः अस्मिन् दिने यमुनोत्रीधामे आगत्य तस्याः पुण्यतोये स्नानं करिष्यति, जलं पिबिष्यति, पूजाऽर्चनां वा करिष्यति, स यमयातनाभ्यः मुक्तिं प्राप्स्यति, शनिदोषात् दुःखात् च विमोक्षं लप्स्यते, तथा श्रीकृष्णहनुमद्भ्यां विशेषां कृपां प्राप्स्यति।

अनेन पौराणिकविश्वासेन प्रतिवर्षं भ्रातृद्वितीयापर्वणि सहस्रशः तीर्थयात्रिकाः यमुनोत्रीधामं प्रति आगच्छन्ति।

हिन्दुस्थान समाचार