Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 अक्टूबरमासः (हि.स.)।
दिल्ल्याः भारतीयजनतानां पक्षस्याध्यक्षः वीरेंद्रः सचदेवः उक्तवान् – रेखा गुप्तायाः शासनस्य अष्टमासिकेन यमुना-शोधनस्य प्रयासैः अद्य यमुना जलं स्नानार्थं च पानार्थं च योग्यं जातम्। सचदेवः गुरुवासरे विज्ञप्तिं प्रकाशयन् उक्तवान् – “पञ्चविंशतितमे 2024 तमे वर्षे, छठः पर्वे दशदिनानि पूर्वम्, यमुना-स्थितिं लोके प्रकाशयितुं अहं दिल्ली नगरे यमुना-ITI घाटे स्नानं कृतवान्। तदा यमुना-स्थितिः मलिननालस्य सदृशी आसीत्, स्नानं मां चिकित्सालयं प्रापयत्।
सचदेवः उक्तवान् – “तस्मिन् यमुने स्नानेन मानो आम आदमी पार्टी-शासनस्य यमुना-शोधननाम्ना दुराचारे जगजाहिरः जातः। यमुना-देवता च छठ-मइया च आशीर्वादेन दिल्लीमध्ये भारतीयजनतानां पक्षस्य शासनं समुत्पन्नम्।
सचदेवः अपि उक्तवान् – “रेखा गुप्तायाः शासनस्य यमुना-शोधन-संकल्पेन अद्य पञ्चविंशतितमे 2025 तमे वर्षे, प्रदेश-प्रवक्ता पर्यावरणविशेषज्ञः डॉ. अनिलः गुप्ता यमुना-कालिंदीकुंजे च ITI-घाटे पत्रकाराणां समक्ष यमुना-जलम् आचमनम् अकरोत्।
सचदेवः अवदत् – “अद्य डॉ. अनिलः गुप्ता केवलं यमुना-जलस्य आचमनं न कृत्वा, ऑनलाइन-मॉनिटरिंग्-डेटा प्रदर्शयन् प्रमाणीकृतवान् यत् अद्य यमुना-जले दुर्गन्धा नास्ति, ऑक्सीजन् स्तरः 4.5-5.5 मध्ये अस्ति, पि.एच. 7.5 अस्ति, यः सामान्यस्य निकटः अस्ति।”
सचदेवः अन्ते उक्तवान् यत् “यमुना-मइया वा छठ-मइया नाम्नि आआपा-संयोजकः अरविन्दः केजरीवालः भ्रष्ट्राचारं कृतवान्, एवं तेन भ्रष्ट्राचारेण अद्य सः सत्ता-स्थानात् बहिः प्राप्यते।”
---------------
हिन्दुस्थान समाचार