छठपूजा अस्माकं कृते राजनीतेः विषया नास्ति, अपितु आस्था विषया अस्ति – मनोजबारोटः
- भारतीय-जनता-पक्षस्य जनपद-महासचिवेन सर्वदलीय-सभाम् आह्वयितुं प्रार्थना कृता मुम्बईनगरम्, २४ अक्टोबरमासः, (हि.स.)। वसाईविरारनगरनगरपालिकाक्षेत्रे निवसन्तः सहस्राणि महिलाः परम्परागतरूपेण नगरपालिकाक्षेत्रस्य अन्तः स्थितेषु तडागेषु वा जलनिकायेषु वा कत
मनोज बारोट की फाइल फोटो।


- भारतीय-जनता-पक्षस्य जनपद-महासचिवेन सर्वदलीय-सभाम् आह्वयितुं प्रार्थना कृता

मुम्बईनगरम्, २४ अक्टोबरमासः, (हि.स.)। वसाईविरारनगरनगरपालिकाक्षेत्रे निवसन्तः सहस्राणि महिलाः परम्परागतरूपेण नगरपालिकाक्षेत्रस्य अन्तः स्थितेषु तडागेषु वा जलनिकायेषु वा कतिपयवर्षेभ्यः छठपूजां कुर्वन्ति। परन्तु वर्धमानस्य प्रदूषणस्य आलोके माननीयन्यायालयेन सर्वान् उत्सवान् पर्यावरणसौहृदरूपेण आचरितुं प्रशासनाय निर्देशः दत्तः। न्यायालयस्य निर्देशानुसारं वी.वी.एम.सी. अनेन उत्तरभारतीयसमुदायस्य छठपूजायाः आयोजकानाम् आक्रोशः उत्पन्नः अस्ति । परन्तु अस्मिन् विषये सहमतिः प्राप्तुं स्थाने केचन जनाः एतत् राजनैतिकं विषयं कृत्वा नागरिकान् भ्रमितुं प्रयतन्ते ।

अस्मिन् विषयेषु गम्भीरतया विचार्य भारतीय-जनता-पक्षस्य वसई-विरार-जनपद-महासचिवः मनोज-बारोटः मीरा-भयन्दर-वसई-विरार-आरक्षक-आयुक्तं तथा वसई-विरार-नगर-निगम-आयुक्तं प्रति पत्रं लिखित्वा अस्मिन् विषयेषु समन्वयस्य याचना कृतवान् अस्ति।” भाजपानेता बारोट् स्वपत्रे अनुरोधं कृतवान् यत् एकतः छठपूजा उत्तरभारतीयमहिलानां आस्थासम्बद्धः उत्सवः अस्ति, अपरतः माननीयन्यायालयस्य आदेशः अस्ति। अतः माननीयन्यायालयस्य आदेशं उत्तरभारतीयमहिलानां विश्वासं च अवलोक्य सम्यक् निर्णयः करणीयः। अतः अस्मिन् विषये सर्वेषां राजनैतिकदलानां तत्कालं सभा आहूतव्या, सर्वेभ्यः पक्षेभ्यः विषये स्वविचारं प्रस्तुतुं अवसरः दातव्यः । एतेन अस्मिन् विषये सम्यक् निर्णयः सुनिश्चितः भविष्यति, कोऽपि राजनैतिकदलः एतत् राजनैतिकविषयं कृत्वा नागरिकान् भ्रमितुं न शक्नोति । अनेन सर्वेऽपि गौरवेण उत्सवम् आयोजयितुं तालुके विधिव्यवस्थां च निर्वाहयितुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता