Enter your Email Address to subscribe to our newsletters

भाेपालम्, 24 अक्टूबरमासः (हि.स.)। अद्य, शुक्रवासरे, विश्वपोलियोदिवसः आचर्यते। प्रतिवर्षं चतुर्विंशतिदिनाङ्के अक्टोबरमासेऽस्मिन् दिने “वर्ल्ड् पोलियो डे” इति दिवसः मन्यते। पोलियो नामकं रोगः एकः गम्भीरः व्याधिः अस्ति, येन प्रायः पञ्चवर्षात् अल्पवयस्कबालकाः संक्रमिताः भवन्ति। अतः अस्मिन् दिने पोलियो–टीकाकरणस्य महत्त्वं विषये जागरूकता प्रसार्यते, च पोलियो–उन्मूलनाय विशेष–अभियानानि च चल्यन्ते।
मुख्यमन्त्रिणा डॉ. मोहनयादवेन विश्व–पोलियो–दिवसस्य अवसरं प्रति जनान् प्रति आह्वानं कृतम् यत् सर्वे बालकेभ्यः नियमिततया पोलियो–खुराकं दद्यात्।
सः सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् प्रकाशिते सन्देशे अवदत् यत् “विश्व–पोलियो–दिवसः अस्मान् प्रेरयति यत् जन–जनस्य एकतया ‘पोलियो–मुक्त–भारत’ इत्यस्मिन् संकल्पे सिद्धिर्भविता, सः संकल्पः नित्यं दृढः तिष्ठतु। आगच्छाम, बालकानां सुरक्षायै, शुभ–भविष्याय च पोलियो–रोधी–टीकाकरण–अभियाने खुराकं प्रदातुं पुनः संकल्पं कुर्याम।”
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA