Enter your Email Address to subscribe to our newsletters

हल्द्वानी, 24 अक्टूबरमासः (हि.स.)।
हल्द्वानी उपकारागारस्य निरीक्षणम् – जिला अधिकारिणां संयुक्त प्रयासः।
जिल्ला-जजः हरीश गोयल, जिलाधिकारी ललित मोहन रयाल, तथा वरिष्ठ पुलिस अधीक्षकः प्रह्लाद मीणा शुक्रवासरे हल्द्वानी उपकारागार संयुक्तरूपेण निरीक्षितवन्तः।
निरीक्षणकाले अधिकारीणः जेलपरिसरं भ्रमणं कृत्वा बन्दिनां सुविधाः यथावत् उपलब्धाः सन्ति इति जानीतवन्तः। निरीक्षणकाले जेल-अध्यक्षः प्रमोद पाण्डेय सह संवादं कृत्वा ज्ञातवतः – “बन्दिनः किन-किन व्यवस्थाभ्यः लाभं लभन्ते।
अधिकारिणां कतिपयः बन्दिनः अपि संवादं कृत्वा रहन-सहनं तथा सुविधास्थितिः ज्ञातवती।
निरीक्षणानन्तरं जिलाधिकारी ललित मोहन रयाल पत्रकारैः संवादं कृत्वा उक्तवान् । “नियमित निरीक्षणेषु सुनिश्चितं कृतम् यत् बन्दिनः जेल मैनुअलानुसार सर्वाः सुविधाः लभन्ते।
“सर्वे बन्दिनः निःशुल्क चिकित्सा सुविधा तथा विधिक सहायता लभेत। कारागारे स्किल-डेवलपमेंट सम्बन्धी सराहनीय प्रयासः क्रियन्ते। भविष्ये आवश्यकता सति, बन्दीनः आत्मनिर्भरं कर्तुं नूतन प्रशिक्षणकार्यक्रमाः आरभ्यन्ते।
“महिला बन्दिनां सुरक्षा विषये निर्दिष्टम् – एतत् दायित्वं केवलं महिला-बन्दी रक्षकैः योजनीया। कारागारे लघु-बालकानां हिताय आंगनबाड़ी सुविधाम् उपलब्धां करोतु।
---
हिन्दुस्थान समाचार