Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 24 अक्टूबरमासः (हि.स.)।
मुख्यमंत्री पुष्कर सिंह धामी खटीमा कैंप कार्यालये आयोजिते मुख्य सेवक युवा संवाद कार्यक्रमे उक्तवान् “युवा संकल्पयुक्ताः लक्ष्यनिर्धारणेन अग्रे गत्वा, स्वकैरियरनिर्माणस्य सह, उत्तराखण्ड राज्यं देशस्य सर्वोत्तम राज्यं कर्तुं महत्वपूर्णं योगदानं दातुं सक्षमाः भवन्ति।
सः उक्तवान् – “यदा युवा ऊर्जा, आशा, सकारात्मकविचारैः पूर्णाः स्युः, तदा वातावरणं स्वतः उत्साहेन पूर्णं भवति। मम अनुभवः मम उपदिशत् – ‘यः देशः युञ्जते युवा निर्णयो धृताः, तस्य देशस्य शिखरेण उन्नतिं कर्तुं न कश्चन विघ्नं द्रक्ष्यते।’”
सः आवेदितवान् – “अद्य भारतस्य आर्थिक-सामाजिकप्रगति एषः स्पष्टः प्रमाणः अस्ति यत् अस्माकं युवा सजगाः जागरूकाश्च सन्ति। अद्य विश्वः भारतं आशा-विश्वासेन पश्यति। भारतस्य जनः युवा, भारतस्य मनः युवा, भारतः स्वसामर्थ्येन युवा अस्ति।”
मुख्यमन्त्री उक्तवान् – “अद्य भारतीयसंस्कृतिं संरक्षितुं संवर्धितुं च, प्रधानमन्त्री मोदी भारतं 2047 पर्यन्तं विकसित राष्ट्ररूपे स्थापयितुं मिशनेन कार्यं कुर्वन्ति। किन्तु भारतं विकसित राष्ट्ररूपे कर्तुं अधुना अपि बहुकार्यं अवशिष्टम्। अस्य लक्ष्यस्य साधने युवानां भूमिका अत्यन्तं महत्वपूर्णा अस्ति।”
सः अवदत् – “उत्तराखण्ड स्टार्टअप नीति आगत्य राज्ये स्टार्टअप संस्कृति शीघ्रं विकसितं जातम्। अस्माकं नीति युवानां स्टार्टअप्स कृते आर्थिकसहाय्यां प्रदत्ते, तेषां पूर्णं वातावरणं च उपलभ्यते। राज्ये 1100 अतिविशिष्ट स्टार्टअप्स मान्यता प्राप्ताः, 15 अत्याधुनिक इनक्यूबेटर्स स्थापिताः। खाद्यप्रसंस्करण, कृषि, सूचना-प्रौद्योगिकी, कृत्रिमबुद्धि (AI), जैवप्रौद्योगिकी, स्वास्थ्य कल्याणादीनि क्षेत्रेषु उत्तराखण्डस्य स्टार्टअप्स महत्वपूर्णं प्रगतम् अचारयन्ति।”
सः उक्तवान् – “मम विश्वासः – अस्माकं युवासु पर्याप्तः सामर्थ्यः ऊर्जा च विद्यमानः। तेषां सम्यक् मार्गदर्शनं अस्माकं देशस्य उज्ज्वलभविष्यस्य कुञ्जिका अस्ति।”
मुख्यमन्त्री सर्वेषां प्रतिभासम्पन्नयुवानां प्रति अपील् कृत्वा उक्तवान् – “युष्माभिः यः कश्चन क्षेत्रे कर्म कृतं, तत्र सदैव मनसि ध्यातव्यं – प्रत्येककर्मणि निजी प्रगति एव न, राज्यस्य देशस्य च प्रगति अपि अन्तर्भवति।”
कार्यक्रमे निकिता उपाध्याय, कविता गोस्वामी, खुशी जोशी, चारु बोरा, पूर्वा गोस्वामी, हर्षिता राणा, गुलनाज, सुरजीत सिंह, रोहित जोशी इत्यादीनि युवानः स्वविचाराः प्रास्तौत्।
अस्मिन् अवसरे जिलाधिकारी नितिन सिंह भदौरिया, जिलाधिकारी चम्पावत मनीष कुमार, SSP, बहवः जनप्रतिनिधयः तथा युवा उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार