अंता उपनिर्वाचनम् — भारतीयजनतापक्षेन निर्वाचनसमिति निर्मिता, दुष्यन्तसिंहः प्रभारी नियुक्तः अभवत्
जयपुरम्, 25 अक्टूबरमासः (हि.स.)। राजस्थानराज्ये भव्यम् अंता-विधानसभाया उपनिर्वाचनं भविष्यति इति संदर्भे भारतीयजनतापक्षेण निर्वाचनसमितेः घोषणा कृता अस्ति। पक्षेण पूर्वमुख्यमन्त्री वसुन्धरा-राजे-पुत्रं च झालावाड-बारां-संसदसदस्यं दुष्यन्तसिंहं निर्वाच
अंता में उप चुनाव।


जयपुरम्, 25 अक्टूबरमासः (हि.स.)। राजस्थानराज्ये भव्यम् अंता-विधानसभाया उपनिर्वाचनं भविष्यति इति संदर्भे भारतीयजनतापक्षेण निर्वाचनसमितेः घोषणा कृता अस्ति। पक्षेण पूर्वमुख्यमन्त्री वसुन्धरा-राजे-पुत्रं च झालावाड-बारां-संसदसदस्यं दुष्यन्तसिंहं निर्वाचनप्रभारी रूपेण नियुक्तम्। यतः अंता-विधानसभाक्षेत्रं दुष्यन्तसिंहस्य लोकसभाक्षेत्रे अन्तर्भवति, अतः एव पक्षेनेनस्य उपनिर्वाचनस्य उत्तरदायित्वं तस्मै दत्तम्। एषः उपनिर्वाचनः भारतीयजनतापक्षस्य सह मुख्यमन्त्रिणः भजनलालशर्मणः वसुन्धरा-राजेयाश्च प्रतिष्ठायाः विषयः जातः अस्ति। अत एव पक्षेण अस्य आसनस्य विजयाय अनुभवीनेतानां सशक्तां निर्वाचनसमितिं निर्मितवती अस्ति।

पक्षेण गठिता अस्यां समितौ द्वौ सांसदौ, नव विधायकाः च द्वौ मन्त्री सम्मिलिताः सन्ति। मन्त्री जोगाराम-पटेलः निर्वाचनप्रभारीमन्त्री रूपेण, विधायकः श्रीचन्दः कृपालनी तथा जिलाप्रभारी छगनः माहुरः सहप्रभारी रूपेण नियुक्ताः अभवन्। निर्वाचनप्रचारस्य व्यवस्थापनस्य च उत्तरदायित्वं राज्यसभासांसदे राजेन्द्रगहलोते, मन्त्रिणि मंजूबाघमारि, विधायकः राधेश्यामबैरवा, सुरेशधाकडः, विश्वनाथमेघवालः, अनिताभदेलः, प्रतापसिंहवीः, चन्द्रभानसिंहाक्या, ललितमीणः च पूर्वविधायकः बनवारीलालसिंघलः इत्येभ्यः प्रदत्तम्।

हिन्दुस्थान समाचार / अंशु गुप्ता