दहेजेन मतं दत्त्वा महागठबंधनस्य सर्वकारं कुरु
समाजवादिदलस्य प्रमुखप्रचारकः सांसदः सनातनपाण्डेयः बिहारनिवासिवोटदातॄन् प्रति आह्वानं कृतवान्
सपा सांसद सनातन पाण्डेय


बलिया, 25 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचने महागठबन्धनस्य पक्षे वातावरणं निर्मातुं पक्षनेतृत्वेन प्रमुखप्रचारकत्वेन नियुक्तः समाजवादीपक्षस्य सांसदः सनातनपाण्डेयः तत्रस्थवोटदातॄन् आकर्षयितुं विचित्रां युक्तिं अवलम्बते। तेनोक्तं यत् — “उत्तरप्रदेशस्य बिहारदेशेन कन्या-भोजनयोः सम्बन्धः अस्ति।” सः अवदत् — “वयं तत्रस्थान् जनान् प्रति वदिष्यामः — दहेजेन सह मतं दत्त्वा महागठबन्धनस्य शासनं स्थापयन्तु।” बिहारविधानसभानिर्वाचने समाजवादीपक्षस्य प्रमुखप्रचारकाणां सूच्यां अन्तर्भूतः बलियानगरात् सांसदः सनातनपाण्डेयः बिहारगमनात् पूर्वं माध्यमसंवादे अवदत् — “उत्तरप्रदेशस्य बिहारदेशेन कन्याभोजनयोः सम्बन्धः अस्ति। बलियासमीपे छपरा, सिवान, आरा इत्येते बिहारराज्यस्य जनपदाः न स्युः चेत् अस्माकं अर्धे पुत्राः अविवाहिताः एव स्थास्यन्ति। बिहारस्य एतेषां सीमाजनपदानां कन्याः उत्तरप्रदेशे विवाहं प्राप्नुवन्ति।”

समाजवादीपक्षसांसदः सनातनपाण्डेयः अवदत् — “उत्तरप्रदेशात् समाजवादीपक्षस्य विंशतिः प्रमुखप्रचारकाः बिहारनिर्वाचने गमिष्यन्ति, यस्यां सूचीं मम नाम च, बाबूसिंहकुशवाहस्य च नाम अस्ति। वयं महागठबन्धनस्य कृते निर्वाचनप्रचारं करिष्यामः। वयं बिहारं गत्वा ‘उत्कोचं मा देहि’ इति वदिष्यामः। बिहारनिवासिनः प्रति वदिष्यामः — दहेजेन सह महागठबन्धनस्य शासनं स्थापयन्तु।” सपा सांसदः अवदत् — “बिहारप्रदेशे भारतीयजनतापक्षे स्थितान् अपि वदिष्यामः — ‘भाजपायां स्थिता भवतः, किन्तु दहेजेन सह मतं दत्त्वा।’” तेनोक्तं यत् — “गतलोकसभानिर्वाचने एव जनतया भारतीयजनतापक्षस्य राजनीतिकस्थितिः ज्ञापिता आसीत्। भाजपायाः ‘इण्डिया’ इत्याख्यगठबन्धनस्य च मध्ये स्थानसंख्यानां महत् भेदः नासीत्। केन्द्रे मोदिसर्वकारस्य नीतीशकुमार-चन्द्रबाबूनायडू इत्येताभ्यां द्वाभ्यां बैशाख्याभ्यां स्थितेति।”

हिन्दुस्थान समाचार / अंशु गुप्ता