Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 25 अक्टूबरमासः (हि.स.)। लोकआस्थायाः महापर्वणः छठ–सम्बन्धेन शनिवासरे “मा आनन्दी फाउण्डेशन” नाम्ना संस्थया छठ्–व्रतीनां मध्ये पूजनसामग्री–वितरणं कृतम्। अस्मिन् वर्षे ते व्रतधारिण्यः भगिन्यः मातरश्च ये प्राकृतिक–आपदः शिकाराः अभवन्, येषां सर्वं द्रव्यम् आप्लावे अपहृतं ताः चिन्हित्य तासां मध्ये छठ्–पूजनसामग्री, सूपं, नारिकेलं, शाटिका, गोधूमः, गुडः, चावलः, कर्कटी, घृतं च इत्यादीनि वितरितानि। अस्य पुण्यकार्यस्य आरम्भः संस्थायाः सदस्याभिः उपस्थितासु सर्वासु महिलासु परम्परागत–सौभाग्यस्य प्रतीकं सिन्दूरं लिप्य प्रारब्धः। ततः परं संस्थायाः महिलाभिः लोकआस्थायाः महापर्वणः छठ् इत्यस्य पारम्परिकं गीतं गीयते, येन सर्वं गङ्गाघाटं भक्तिगीतैः गुञ्जमानं जातम्।
अस्मिन् सन्दर्भे “मा आनन्दी” संस्थायाः संस्थापिका प्रिया सोनी इत्यनेन उक्तं यत्, वयं विगत–अनेकवर्षेभ्यः एवम् धार्मिक–आयोजनसमये गङ्गाघाटं प्रति गत्वा संस्थायाः सर्वे सदस्याः मिलित्वा छठ्–पूजन–सामग्रीं व्रतीनां दत्तवन्तः स्म। अस्मिन् पावने अवसरे “मा आनन्दी” संस्थायाः संस्थापिका प्रिया सोनी सहितं दशाधिकाः सदस्याः स्वसहभागं वहन्त्याः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता