जनपदे व्यापकस्तरेण मतदाता-जागरूकताभियानं प्रवर्त्यते
कटिहारः, 25 अक्टूबरमासः (हि.स.)। बिहार-विधानसभायाः आमनिर्वाचनम्‌–2025 इत्यस्य अन्तर्गते जिलेम्‌ व्यापकस्तरेण मतदाता-जागरूकताअभियानं प्रवर्त्यते। जिलानिर्वाचन-अधिकारी–सहजिलाधिकारीस्य निर्देशानुसार स्वीप कोषाग कटिहारस्य तत्वाधानेन जिलस्य सर्वेषु ष
जागरूकता अभियान


कटिहारः, 25 अक्टूबरमासः (हि.स.)। बिहार-विधानसभायाः आमनिर्वाचनम्‌–2025 इत्यस्य अन्तर्गते जिलेम्‌ व्यापकस्तरेण मतदाता-जागरूकताअभियानं प्रवर्त्यते।

जिलानिर्वाचन-अधिकारी–सहजिलाधिकारीस्य निर्देशानुसार स्वीप कोषाग कटिहारस्य तत्वाधानेन जिलस्य सर्वेषु षोडशसु प्रखण्डेषु मतदातॄन्‌ जागरूकतायै विविधानि कार्यक्रमाणि आयोजितानि। जिलाप्रोग्राम-पदाधिकारेण माध्यमीकृत्य कटिहारसदर, कोढा, बरारी, प्राणपुरं, बलरामपुरं, बरसोई, आजमनगरं, मनिहारी, मनसाही, फलका इत्यादि प्रखण्डानां ग्रामपञ्चायतीषु आङ्गनवाडीकेन्द्रेषु मतदाता-शपथग्रहणं तथा रंगोली-निर्माणेन मतदाता-जागरूकताअभियानं संचालितम्‌।

जिलापरियोजना-प्रबन्धक–जीविका कटिहारस्य माध्यमेन अपि समेली, बलरामपुर, कोढा, फलका, बरारी इत्यादि प्रखण्डानां विभिन्नेषु पञ्चायतीषु जीविका-महिला-संघटनस्य माध्यमेन मतदाता-शपथग्रहणं, रंगोली-निर्माणं, मेहन्दी-कार्यक्रमः, पदयात्रा च आयोजिताः।

मतदाता-जागरूकताअभियानस्य अन्तर्गते मताधिकारस्य महत्वं विस्तारतया अवगतं कृतम्‌।

बिहार-विदानसभाया आमचुनावस्य 2025 तमे द्वितीयचरणे नवम्बर-मासस्य एकादशे दिने भविष्यति निर्वाचनम्‌, तस्मिन्‌ शत-प्रतिशत-मतदानं सुनिश्चितुं जनानां प्रति आह्वानं कृतम्‌। उल्लेखनीयं यत्, एतेषां सर्वेषां गतिविधीनां मुख्योऽभिप्रायः अस्ति — मतदान-प्रतिशतस्य वाञ्छितवृद्धिं साधयित्वा अधिकतम-सहभागितां सुनिश्चितुम् कार्यं क्रियते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता