असममंत्रिमंडले 12,000 तः अधिक एसएसए शिक्षकाणां नियमितीकरणायाददात्सहमतिम् : मुख्यमंत्री
गुवाहाटी, 26 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमंत्री डॉ. हिमन्तबिस्वसर्मा इति घोषणा कृतवन्तः यत् राज्यसरकारा सर्वशिक्षा-अभियानस्य (एस्‌एस्‌ए) अधीनं कर्मणि १२ सहस्राधिकशिक्षकाणां सेवाः नियमितकृत्य महत्त्वपूर्णं निर्णयं गृह्णीत। मुख्यमंत्री सामा
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 26 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमंत्री डॉ. हिमन्तबिस्वसर्मा इति घोषणा कृतवन्तः यत् राज्यसरकारा सर्वशिक्षा-अभियानस्य (एस्‌एस्‌ए) अधीनं कर्मणि १२ सहस्राधिकशिक्षकाणां सेवाः नियमितकृत्य महत्त्वपूर्णं निर्णयं गृह्णीत।

मुख्यमंत्री सामाजिकमाध्यमे फेसबुक् द्वारा अद्य प्रकाशितसन्देशे उक्तवन्तः यत् राज्यसरकारा अतीतानि कतिपयानि वर्षाणि शिक्षकेभ्यः उत्तमानि सुविधाः प्रदातुं तेषां च दीर्घकालिकानां याचनाकानां पूर्त्यर्थं सततं प्रयत्नशीलास्ति।

तेन अवगतं यत् सद्यः असममण्डलिन्यायिकः निर्णयं अनुमोदितवान्, यस्मिन् १२ सहस्राधिकः एस्‌एस्‌ए शिक्षकाः शिथिलनियमैः नियमितीकरणाय आवेदनं कर्तुं अनुमन्यन्ते।

मुख्यमन्त्री उक्तवान् यत् एषः पद्धतिः शिक्षकाणां कल्याणं च स्थायित्वं च प्रति सरकारस्य प्रतिबद्धतां प्रकाशयति।

हिन्दुस्थान समाचार