बुन्देलखण्ड-विश्वविद्यालयः – प्रवक्ता मुन्ना तिवारी इतिहास–राजनीतिशास्त्र–भूगोल–संस्कृत–विषयानां समन्वयकः नामितः
झांसी, 26 अक्टूबरमासः (हि.स.)। बुन्देलखण्ड-विश्वविद्यालयस्य कुलपतिना प्रो. मुकेश पाण्डेयेन प्रो. मुन्ना तिवारी, आचार्यः हिन्दी-विभागस्य, विश्वविद्यालयपरिसरे सञ्चालितानां इतिहास, राजनीतिशास्त्र, भूगोल तथा संस्कृत विषयानां सुचारु-परिचालनाय समन्वयकपदे
प्रो. मुन्ना तिवारी का फोटो


झांसी, 26 अक्टूबरमासः (हि.स.)। बुन्देलखण्ड-विश्वविद्यालयस्य कुलपतिना प्रो. मुकेश पाण्डेयेन प्रो. मुन्ना तिवारी, आचार्यः हिन्दी-विभागस्य, विश्वविद्यालयपरिसरे सञ्चालितानां इतिहास, राजनीतिशास्त्र, भूगोल तथा संस्कृत विषयानां सुचारु-परिचालनाय समन्वयकपदे नामितः।

प्रो. मुन्ना तिवारी इत्यस्य शिक्षण–प्रशासनिक–अनुभवः अत्यन्तं व्यापकः अस्ति। सः १९९६ तमे वर्षे परास्नातकस्य उपाधिं प्राप्य किसान पी.जी. कॉलेज, सेवरही, तमकुहीराज इत्यत्र हिन्दी-विभागस्य स्थापना कृतवान्। ततः अनन्तरं श्रीभगवान् महावीर पी.जी. कॉलेज, पावानगर, फाजिलनगर (कुशीनगर) इत्यत्र अपि हिन्दी-विभागं स्थाप्य कार्यं कृतवान्।

मार्च् २००० तमे वर्षे आयोगात् नियुक्तः सन् तत्रैव संस्थाने अष्टादशवर्षपर्यन्तं सेवां अकरोत्। ततः परं बुन्देलखण्ड-विश्वविद्यालयस्य हिन्दी-विभागे आचार्यरूपेण तेन विभागस्य स्थापना–विकासयोः योगदानं दत्तम्। तस्य नेतृत्वे हिन्दी-विभागः उल्लेखनीयां प्रगतिṃ प्राप्तवान्, विश्वविद्यालयस्य प्रमुख-विभागेषु स्वीयां विशिष्टां पहचानं निर्मितवान्। विभागाध्यक्षरूपेण द्वौ कार्यकालौ सम्पन्नौ कृत्वा अपि सः विभागीय-विकास–नवोन्मेषयोः दिशि निरन्तरं सक्रियः अस्ति।

कुलपतिना पुनः तं विश्वविद्यालयपरिसरे सञ्चालित–इतिहास, राजनीतिशास्त्र, भूगोल एवं संस्कृत–विषयानां समन्वयकपदे नियुक्तवान्। प्रो. तिवारी उक्तवान् यत्

“अयं विश्वविद्यालये शैक्षणिक–विकासस्य दिशि मम कृते नूतनम् अवसरं भवति। अहम् एतत् दायित्वं पूर्ण–निष्ठया, उत्तरदायित्वेन च निर्वहिष्यामि।”

---------------

हिन्दुस्थान समाचार