छठ पूजायै ब्रह्मपुत्रस्य घट्टेषु सज्जा वर्धिता सुरक्षा
गुवाहाटी, 26 अक्टूबरमासः (हि.स.)।दीपावल्युत्सवस्य समापनेन अस्मिन असमे छठ-पूजायाः तयारीः आरब्धा। गुवाहाट्यां प्रशासनिकाः अधिकारी ब्रह्मपुत्रनद्याः तीरस्यानि तयारीं शीघ्रतया कुर्वन्ति। सूर्यदेवतायै समर्पितः चतुर्दिनीयः महापर्वः शनिवासरे आरभ्य २८ अक्ट
असमः राजधानी गुवाहाटी की प्रमुख व्यावसायिक क्षेत्र फैंसी बाजार में छठ पूजा के लिए खरीददारी करते व्रतधारी। फोटो-हि.स.


गुवाहाटी, 26 अक्टूबरमासः (हि.स.)।दीपावल्युत्सवस्य समापनेन अस्मिन असमे छठ-पूजायाः तयारीः आरब्धा। गुवाहाट्यां प्रशासनिकाः अधिकारी ब्रह्मपुत्रनद्याः तीरस्यानि तयारीं शीघ्रतया कुर्वन्ति। सूर्यदेवतायै समर्पितः चतुर्दिनीयः महापर्वः शनिवासरे आरभ्य २८ अक्टूबरपर्यन्तं सम्पद्यते, यस्मिन् राज्यस्य सर्वत्र नद्याः जलाशयस्य च तीरस्यानि सहस्रशः भक्ताः आराधनायै समागच्छन्ति।गुवाहाट्यां अधिकारीभिः महापर्व-छठकाले सुरक्षा-सञ्चालनस्य च व्यवस्थां कर्तुं ब्रह्मपुत्रघाटानां रात्रौ पर्यवेक्षणं कृतम्। एकः वरिष्ठः पुलिस् अधिकारी अवेदयत् – “पूजा समितयः, नदी पुलिस्, राज्य आपद-प्रतिक्रिया बलः (SDRF), राष्ट्रिय आपद-प्रतिक्रिया बलः (NDRF) च सह समन्वयेन विस्तृतः सुरक्षा-योजना निर्मिता अस्ति। वयं नदीतीरे सर्वान् व्यवस्थान् परीक्ष्य सुरक्षा-उपायान् वृद्धिं कृतवन्तः। जलस्तरस्य समीपे निगरानी कुर्वामः। अस्माकं लक्ष्यं एतत् यत् श्रद्धालवः अकस्मात् संकटविना स्वीयं पर्वं आचरितुं शक्नुवन्ति।”प्रशासनस्य महापर्वस्य समये प्रमुखघाटेषु जनसमूहस्य व्यवस्थां कृते यातायात-नियन्त्रणस्य योजनाः अपि उद्घाटिताः। नगरस्य कतिपय विशेषेषु स्थलेषु स्वच्छता कार्यं बैरिकेडिङ् च सम्पूर्णम् अभवत्।एवं च, छठ महापर्वस्य दृष्ट्य गुवाहाट्यां फैंसी-बाजारेऽपि जनाः फलं चान्यानि च वस्तूनि क्रेतुं दृष्टाः। विक्रेतारः उक्तवन्तः – “मूल्यवृद्धिः वस्तुषु प्रभावं न कृतवती, तथापि जनाः आशायाः अनुसारं क्रेतुं न आगच्छन्ति।” एतस्मिन् वर्षे बिहार-राज्ये विधानसभा-निर्वाचनस्य कारणेन गुवाहाट्याद् स्वदेशं गच्छन्ति, तेन वर्षे बाजारे पूर्वस्मिन तुलनायां अल्पमानः जनसमूहः दृश्यते। तथापि फैंसी-बाजारे छठ-पूजायाः सम्बद्धाः दुकानानि सज्जा रथाः, वस्तूनि विक्रये सज्जीकृतानि च।

------------------

हिन्दुस्थान समाचार