Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 26 अक्टूबरमासः (हि.स.)।दीपावल्युत्सवस्य समापनेन अस्मिन असमे छठ-पूजायाः तयारीः आरब्धा। गुवाहाट्यां प्रशासनिकाः अधिकारी ब्रह्मपुत्रनद्याः तीरस्यानि तयारीं शीघ्रतया कुर्वन्ति। सूर्यदेवतायै समर्पितः चतुर्दिनीयः महापर्वः शनिवासरे आरभ्य २८ अक्टूबरपर्यन्तं सम्पद्यते, यस्मिन् राज्यस्य सर्वत्र नद्याः जलाशयस्य च तीरस्यानि सहस्रशः भक्ताः आराधनायै समागच्छन्ति।गुवाहाट्यां अधिकारीभिः महापर्व-छठकाले सुरक्षा-सञ्चालनस्य च व्यवस्थां कर्तुं ब्रह्मपुत्रघाटानां रात्रौ पर्यवेक्षणं कृतम्। एकः वरिष्ठः पुलिस् अधिकारी अवेदयत् – “पूजा समितयः, नदी पुलिस्, राज्य आपद-प्रतिक्रिया बलः (SDRF), राष्ट्रिय आपद-प्रतिक्रिया बलः (NDRF) च सह समन्वयेन विस्तृतः सुरक्षा-योजना निर्मिता अस्ति। वयं नदीतीरे सर्वान् व्यवस्थान् परीक्ष्य सुरक्षा-उपायान् वृद्धिं कृतवन्तः। जलस्तरस्य समीपे निगरानी कुर्वामः। अस्माकं लक्ष्यं एतत् यत् श्रद्धालवः अकस्मात् संकटविना स्वीयं पर्वं आचरितुं शक्नुवन्ति।”प्रशासनस्य महापर्वस्य समये प्रमुखघाटेषु जनसमूहस्य व्यवस्थां कृते यातायात-नियन्त्रणस्य योजनाः अपि उद्घाटिताः। नगरस्य कतिपय विशेषेषु स्थलेषु स्वच्छता कार्यं बैरिकेडिङ् च सम्पूर्णम् अभवत्।एवं च, छठ महापर्वस्य दृष्ट्य गुवाहाट्यां फैंसी-बाजारेऽपि जनाः फलं चान्यानि च वस्तूनि क्रेतुं दृष्टाः। विक्रेतारः उक्तवन्तः – “मूल्यवृद्धिः वस्तुषु प्रभावं न कृतवती, तथापि जनाः आशायाः अनुसारं क्रेतुं न आगच्छन्ति।” एतस्मिन् वर्षे बिहार-राज्ये विधानसभा-निर्वाचनस्य कारणेन गुवाहाट्याद् स्वदेशं गच्छन्ति, तेन वर्षे बाजारे पूर्वस्मिन तुलनायां अल्पमानः जनसमूहः दृश्यते। तथापि फैंसी-बाजारे छठ-पूजायाः सम्बद्धाः दुकानानि सज्जा रथाः, वस्तूनि विक्रये सज्जीकृतानि च।
------------------
हिन्दुस्थान समाचार