Enter your Email Address to subscribe to our newsletters

भाेपालम्, 26 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य मुख्यमन्त्री डा. मोहनयादवः अद्य (रविवासरे) विविधेषु कार्यक्रमेषु सहभागी भविष्यति। सः प्रधानमन्त्रिणः नरेन्द्रमोदिनः “मन की बात” इत्यस्य कार्यक्रमं श्रोष्यति। तस्मात् अतिरिक्तं मुख्यमन्त्री डा. यादवः अनूपपुरं जबलपुरं च प्रदेशद्वयं प्रवेक्ष्यति।
निर्धारितानुसारं कार्यक्रमः एषः अस्ति —
प्रातः 10 वादने मुख्यमन्त्री “पेडल् टू प्लान्ट् कार्यक्रमे — नूतनभारतं हरितभारतं” इति नाम्ना आयोजनं उपस्थास्यति।
प्रातः 11 वादने वार्ड् 27, बूथ् 48, कमलानगर, करुणाधाममण्डले, दक्षिणपश्चिमविधानसभायां प्रधानमन्त्रिणः “मन की बात” कार्यक्रमं श्रोष्यति।
ततः अपराह्णे 12 वादने सः कुशाभाऊ ठाकरे सभागारम् आगम्य “मध्यप्रदेश एक्सीलेंस अवार्ड्स् 2025” समारोहं भागी भविष्यति।
अनन्तरं अपराह्णे 1 वादने सः भोपालात् अनूपपुरं प्रस्थितः भविष्यति। अपराह्णे 2:30 वादने सः अनूपपुरस्य ग्रामे पारसी इत्यत्र स्थानीयकार्यक्रमे भागं गृह्णीयात्। ततः 3:45 वादने अनूपपुरात् जबलपुरं गमिष्यति।
सायं 4:05 वादने सः महाकौशलमहाविद्यालये, जबलपुरकैन्टविधानसभायां कार्यक्रमे उपस्थितः भविष्यति। अत्र रोडशो, महाकौशलमहाविद्यालयस्य नवीनभवनस्य लोकार्पणं, प्रतिभासम्मानसमारोहः च भविष्यन्ति।
सायं 5:30 वादने होटेल् विजनमहल्, जबलपुरे स्थानीयकार्यक्रमे सः भागं गृह्णीयात्।
सायं 6:45 वादने एमपीटी कलचुरी रेजिडेन्सी, एमपीईबी कल्चरल् ग्राउण्डे “चर्चा” नामकं सत्रं भविष्यति।
रात्रौ 8 वादने सः जबलपुरकलेक्टरकार्यालये जबलपुरसंभागीयाधिकारिणां सह बैठकां करिष्यति — कमिश्नरः, आईजी, कलेक्टरः, एसपी च उपस्थिताः भविष्यन्ति।
अन्ते रात्रौ 10 वादने सः जबलपुरात् भोपालं प्रत्यागमिष्यति।
---------------
हिन्दुस्थान समाचार