Enter your Email Address to subscribe to our newsletters

सरदारपटेलस्य प्रतिमायां श्रद्धाञ्जलिः आत्मनिर्भरभारतशपथस्य च आयोजनम्
गरियाबंदः, 26 अक्टूबरमासः (हि.स.)। लौहपुरुषः सरदारवल्लभभाईपटेलस्य १५०-तमे जन्मदिने (३१ अक्टूबर) अवसरम् उपलक्ष्य विविधकार्यक्रमाणां सफलं क्रियान्वयनं तथा आयोजनं सुनिश्चेतुं जिलाधिकारी बी.एस्. उइके तथा जिलापरिषद्-सी.ई.ओ. प्रखरचन्द्राकरः रविवासरे नागाबुड, कोकडी इत्यादि स्थलेषु निरीक्षणं कृतवन्तौ।
उल्लेखनीयम् यत् नवम्बरमासस्य सप्तदिनाङ्के प्रातः नववादने नागाबुडातः जिलामुख्यालयं गिरियाबन्दं प्रति प्रायः नव-किलोमीटरपर्यन्तं पदयात्रा भविष्यति। यात्रा-पूर्वं स्थानीयेभ्यः जनैः जागरूकतायै विविधकार्यक्रमाः आयोजिताः भविष्यन्ति। युवानां मध्ये नशामुक्तभारतशपथः, संस्थानानि मध्ये स्वदेशीमेला, च गर्वेण स्वदेशीसंकल्पः अपि दास्यते। तत्र योगशिविरं स्वास्थ्यशिविरं च सह स्वच्छताअभियानं अपि भविष्यति। सरदारपटेलस्य उक्तयः, राष्ट्रीयैकतादिवस-पदयात्रासम्बद्धाः सन्देशयुक्ताः सङ्केतपटलाः मार्गे स्थाप्यन्ते। यात्रामार्गे सार्वजनिक-सुविधानां व्यवस्थाः अपि कर्तव्या यथा जलं, शौचालयः, अल्पभोजनं च। यात्रायां सरदारवल्लभभाईपटेलप्रतिमायां श्रद्धाञ्जलिः, आत्मनिर्भरभारतशपथः, सांस्कृतिककार्यक्रमाश्च आयोजिताः भविष्यन्ति।
अस्मिन् कार्यक्रमे महासमुन्द-लोकसभाक्षेत्रस्य सांसद् रूपकुमारिचौधरी, राजिम-विधानसभायाः विधायकः रोहितसाहू, अन्ये जनप्रतिनिधयः, अधिकारी-कर्मचारिणः, ग्रामजनाश्च भागं ग्रहीष्यन्ति। एषः राष्ट्रव्यापीः कार्यक्रमः, यः सरदारवल्लभभाईपटेलस्य १५०-तमे जन्मदिने समर्पितः, युवानां मध्ये एकता, देशभक्ति, कर्तव्यभावनां च जागर्तुं लक्ष्यम् आहितवान्। पदयात्रा नहरग्रामं, कोकडीं च गत्वा गिरियाबन्दे विशालकार्यक्रमेण समाप्यते। जिलाधिकारी गणमान्यजनान्, जनप्रतिनिधीन्, माध्यमकर्मिणः च सहभागीकरणाय आमन्त्रणं दत्तवान्।
---------------
हिन्दुस्थान समाचार