गढ़मुक्तेश्वर-मेलापकः भविष्यति श्रद्धा–अनुशासन–स्वच्छतायाः प्रतीकः – मुख्यमन्त्री योगी
गढ़मुक्तेश्वर–तिगरी–मेलापकयोः सज्जतायाः मुख्यमन्त्रिणा योगिना कृतं निरीक्षणम् आस्था–संस्कृति–चेत्यनयोः सङ्गमः भविष्यति गढ़मुक्तेश्वर–मेलापकः, लोककलाभिः सज्जितः भविष्यति आयोजनम् लखनऊ/गढ़मुक्तेश्वरम्, 26 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्
मुख्यमंत्री योगी आदित्यनाथ संबोधित करते हुए


गढ़मुक्तेश्वर–तिगरी–मेलापकयोः सज्जतायाः मुख्यमन्त्रिणा योगिना कृतं निरीक्षणम्

आस्था–संस्कृति–चेत्यनयोः सङ्गमः भविष्यति गढ़मुक्तेश्वर–मेलापकः, लोककलाभिः सज्जितः भविष्यति आयोजनम्

लखनऊ/गढ़मुक्तेश्वरम्, 26 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे हापुड़-जिल्लायां स्थिते गढ़मुक्तेश्वर-क्षेत्रे आयोजिते वार्षिके कार्तिकपूर्णिमा-मेलायां तथा अमरोहायाः तिगरी-मेलायां च व्यवस्थानां निरीक्षणं कृतवान्। तेन हवाई-सर्वेक्षणं कृत्वा समीक्षा-सभायां सर्वेषां विभागानां प्रति आवश्यकाः निर्देशाः दत्ताः। मुख्यमन्त्रिणा उक्तम् — “एषः पावनः अवसरः प्रतिवर्षं चत्वारिंशत्-लक्षात् अधिकाः श्रद्धालवः गङ्गातटे स्नानदीपदानार्थम् आगच्छन्ति, अतः सर्वाः व्यवस्थाः समयबद्धतया समन्विताश्च स्युः, यत् कस्यापि असुविधा न भवेत्।”

मुख्यमन्त्रिणा यातायात-सुरक्षा-स्वच्छता-स्वास्थ्य-पेयजल-प्रकाशव्यवस्था इत्येतासु सर्वासु सर्वोच्च-प्राथमिकता दातव्या इति निर्देशः कृतः। अस्य वर्षस्य ३० अक्टूबरात् ५ नवम्बरपर्यन्तं मेले ‘मिनीकुम्भ’ इत्याख्यया आयोजनं कर्तुं योजना अपि निर्मिता अस्ति।

मुख्यमन्त्रिणा स्पष्टं कृतं यत् श्रद्धालूनां सुरक्षा सर्वोपरी। गङ्गाघाटेषु एनडीआरएफ –एसडीआरएफ -दलानां नियोजनं, सीसीटीवी –ड्रोन-पर्यवेक्षणं, रक्षानौका–सहायतासङ्ख्या च सुनिश्चितानि स्युः। एकल-उपयोग-प्लास्टिकस्य पूर्णप्रतिषेधः अपि लागूकरणीयः इति सन्देशः दत्तः। तेन निर्दिष्टं यत् “घाटेषु पर्याप्ताः चेकर-प्लेटाः स्थापिताः स्युः, पन्टून-ब्रिजस्य व्यवहार्यता परिक्ष्यताम्, कटान-प्रदेशेषु सिंचाई-विभागेन ड्रेजिंग-कर्म शीघ्रं सम्पन्नं भवेत्।”

मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् “गहर-जल-प्रदेशेषु सुरक्षा-दलानि सतर्कतया तिष्ठन्तु, आवश्यकं बैरिकेडिंगं च क्रियताम्। श्रद्धालूनां अनुशासनबोधाय काउन्सलिंग-सत्राणि अपि आयोजनीयानि। समग्रे मेले क्षेत्रे सीसीटीवी, पब्लिक–एड्रेस–सिस्टम, इंटीग्रेटेड–कंट्रोल–सेंटर च निरन्तरं सक्रियाणि स्युः। पार्किंगस्थलेषु वाहन-सुरक्षा, प्रसारणव्यवस्था, स्वच्छता इत्यादिषु विशेषं ध्यानं दातव्यम्।”

तेन उन्नतम् आदेशः दत्तः यत् “अस्थायी-शौचालयेषु ज़ीरो–लिक्विड–डिस्चार्ज–प्रणाली अनिवार्यतया लागू क्रियताम्। स्नान-घाटेषु भीड्-नियमनं, चेंजिंग-रूम्, स्वच्छ-शौचालयः, सिंगल-यूज्-प्लास्टिक-प्रतिषेधः, कचरा–बोतल–संग्रह-व्यवस्था च सुनिश्चिताः स्युः। विद्युत-विभागेन निर्बाध-वितरणं, सुरक्षा-जागरूकता च निर्वह्यताम्।”

मुख्यमन्त्रिणा आदेशः यत् “जलस्नानकाले पुलिस–एनडीआरएफ-पेट्रोलिंगं वर्ध्यताम्, २०–२५ किलोमीटर-क्षेत्रे यातायात-डाइवर्जन-योजना प्रभावतया लागू क्रियताम् यथा जाम् न भवेत्। श्रद्धालुभ्यः कोऽपि अतिरिक्त-शुल्कः न गृहीतः, पशुचारे भोजन–पेयजलव्यवस्था अपि सुचारु भवेत्।” अन्ते मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत्

“गढ़मुक्तेश्वरस्य एषः आयोजनः उत्तरप्रदेशस्य आस्था–अध्यात्म–सांस्कृतिक-विरासतायाः सजीव-प्रतीकः अस्ति। सर्वकारस्य लक्ष्यं यत् एषः मेला श्रद्धा–अनुशासन–स्वच्छता–समन्वितः भवेत्, यथा प्रत्येकः आगन्तुकः गङ्गातटात् शान्तिं आशीर्वादं च प्राप्त्वा प्रत्यागच्छेत्।”

पूर्वं मुख्यमन्त्री गङ्गातटे पूजनं कृत्वा मेला-क्षेत्रस्य सदर-बाजारं निरीक्षितवान्, तत्र निर्म्यमाणेषु मूढे-स्टोरेषु गमित्वा गुणवत्तां प्रशंसितवान्। अस्मिन् अवसरे मन्त्री कपिलदेव अग्रवालः अन्ये च भाजपा-नेतारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार