बिहारः जदयूद्वारा पक्षविरोधी गतिविधीनाम् आरोपे 11 नेतारः निष्कासिताः
पटना, 26 अक्टूबरमासः (हि.स.)। जनतादलस्य अनुशासनात्मकनीतिः — ११ नेतृणां निष्कासनम्। बिहारविधानसभानिर्वाचनसमये प्रवृत्तिषु मध्ये सत्तारूढः जनतादलः (यूनाइटेड्) इत्याख्यः दलः अनुशासनहीनतां, दलविरोधिनीतिं च दृष्ट्वा महत्त्वपूर्णां कार्यवाहीं कृतवान्
जदयू ने 11 नेताओं को किया निष्कासित, पार्टी विरोधी गतिविधियों का आरोप


पटना, 26 अक्टूबरमासः (हि.स.)।

जनतादलस्य अनुशासनात्मकनीतिः — ११ नेतृणां निष्कासनम्।

बिहारविधानसभानिर्वाचनसमये प्रवृत्तिषु मध्ये सत्तारूढः जनतादलः (यूनाइटेड्) इत्याख्यः दलः अनुशासनहीनतां, दलविरोधिनीतिं च दृष्ट्वा महत्त्वपूर्णां कार्यवाहीं कृतवान्।

पक्षेण एकादश नेतॄन् दलस्य प्राथमिकसदस्यत्वात् निष्कासितवन्तः, येषां विरुद्धं संगठनविरोधिनः आरोपाः आसीत्।

एतेषां मध्ये केचन पूर्वमन्त्रिणः, पूर्वविधायकाश्च, वरिष्ठकार्यकर्तारश्च सन्ति।

दलस्य प्रदेशमहासचिवः तथा मुख्यालयप्रभारी (स्थापना) चन्दनकुमारसिंह इत्यनेन विषयसम्बन्धी आदेशः निर्गतः।

सूत्रैः ज्ञायते यत् निर्वाचनकाले कतिपये नेतारः निर्दलीयैः अथवा विपक्षीयैः प्रत्याशिभिः सह समर्थनं कृतवन्तः इति आरोपः आसीत्।

परिशोधनानन्तरं दलः एतां कठोरां कार्यवाहीं कृतवान्।

निष्कासितानां नेतॄणां नामानि

दलात् ये निष्कासिताः, ते निम्नलिखिताः सन्ति —

1. पूर्वमन्त्री शैलेशकुमारः,

2. पूर्वविधानपरिषद्सदस्यः सञ्जयप्रसादः,

3. पूर्वविधायकः श्यामबहादुरसिंहः,

4. पूर्वविधानपरिषद्सदस्यः रणविजयसिंहः,

5. पूर्वविधायकः सुदर्शनकुमारः,

6. अमरकुमारसिंहः — सोहबपुरकमाल (बेगूसराय),

7. डा॰ आस्मापरवीन् — महुआ (वैशाली),

8. लबकुमारः — नवीनगर (औरंगाबाद),

9. आशासुमनः — कदवा (कटिहार),

10. दिव्यांशुभारद्वाजः — मोतिहारी (पूर्वीचम्पारण),

11. विवेकशुक्लः — जीरादेई (सीवान)।

एवं जनतादल–यूनाइटेड् इत्यनेन दलशासनस्य पालनाय, अनुशासनहीनतां विरुद्धं, संगठनस्य एकतान्याः रक्षणाय च निर्णायकं कदमं उठितम्।

दलस्य अभिप्रायः अस्ति यत् “पार्टीविरोधिनी क्रिया असह्याः, अनुशासन एव शक्तेः मूलम्” इति।

---------------

हिन्दुस्थान समाचार