Enter your Email Address to subscribe to our newsletters

भोपालम्, 26 अक्टूबरमासः (हि.स.)।आर्थिकदृष्ट्या दुर्बलानां सवर्णवर्गस्य (EWS) अधिकाराणां सुविधानां च संवर्द्धनाय श्रीराजपूतकरणीसेना मध्यप्रदेशे “EWS-क्रान्तिः” इत्याख्यां चळनां आरभते। अस्य अभियानस्य आरम्भः अद्य (रविवासरे) उज्जयिन्यां भविष्यति, यत्र करणीसेनानायकः अनुरागप्रतापसिंहराघवः आन्दोलनस्य नेतृत्वं करिष्यति।
इन्दौर, सावेर, देपालपुर, राऊ, महू इत्येभ्यः स्थानेभ्यः सहस्रशः करणीसेनासदस्याः स्वयानेन उज्जयिनीं आगम्य आन्दोलनभागिनः भविष्यन्ति।
सेनानायकः अनुरागप्रतापसिंहराघवः अवदत् —“अस्माकं उद्देश्यं कस्यचित् वर्गस्य विरोधः नास्ति, किन्तु आर्थिकदृष्ट्या पिछानां सवर्णसमाजस्य न्याय्यं अधिकारं प्रदातुम् इच्छामः। राष्ट्रनिर्माणधारायाम् सवर्णवर्गः अपि समानमानस्य अधिकारी अस्ति।”
कार्यक्रमः मध्याह्ने द्वादशवादने उज्जयिन्याः दशहरक्रीडांगणे आरभ्यते, ततः शहीदपार्के एकः विशालः सभासमारोहः आयोजनं प्राप्स्यति।
अस्मिन् आयोजनस्य अवसरे प्रदेशात् सहस्रशः कार्यकर्तारः आगन्तुं सम्भाव्यन्ते।करणीसेनायाः मुख्याः मागाः —EWS-आरक्षणस्य सीमा 10 प्रतिशतात् वर्ध्य 20 प्रतिशतं कर्तव्या, येन आर्थिकदृष्ट्या दुर्बलाः सवर्णाः शिक्षायां, रोजगारेषु, सामाजिकसुरक्षायां च समानसंधिं प्राप्नुयुः।
हिन्दुस्थान समाचार