‘खरना’ छठ-पूजायाः द्वितीयः दिवसः, संयमस्य परिवारकल्याणस्य च प्रतीकः – मुख्यमन्त्री
गुवाहाटी, 26 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन छठ-पूजायाः द्वितीयदिनस्य ‘खरना’ इत्यस्य अवसरात् प्रदेशवासिभ्यः शुभकामनाः दत्ताः। सः अवदत् यत् ‘खरना’ छठ-पूजायाः द्वितीयः दिवसः अस्ति, यः संयमस्य, आत्मसंयमस्य, पर
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 26 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन छठ-पूजायाः द्वितीयदिनस्य ‘खरना’ इत्यस्य अवसरात् प्रदेशवासिभ्यः शुभकामनाः दत्ताः। सः अवदत् यत् ‘खरना’ छठ-पूजायाः द्वितीयः दिवसः अस्ति, यः संयमस्य, आत्मसंयमस्य, परिवारस्य च कल्याणस्य प्रतीकः अस्ति।

मुख्यमन्त्री अवदत् यत् अयं पर्वः सूर्योपासना तथा प्रकृतेः प्रति आस्थायाः अद्भुतम् उदाहरणं भवति। छठ-पूजायां श्रद्धालवः सूर्यदेवं छठीमैयां च नमन्तः स्वपरिवारस्य समाजस्य च सुखसमृद्धिस्वास्थ्यादीनां कामनां कुर्वन्ति।

तेन प्रार्थितं यत् सूर्यदेवः छठीमैयाः च सर्वेषां जीवनं सुखसमृद्धिशान्तिभिः पूरयेताम्।

डॉ. सरमा इत्यनेन अपि उक्तं यत् छठ्-पूजा केवलं धार्मिकः उत्सवः नास्ति, अपि तु एषः लोकआस्थायाः, अनुशासनस्य, पर्यावरणसंरक्षणस्य च सन्देशं ददाति, यः भारतीयसंस्कृतेः गाम्भीर्यं दर्शयति।

हिन्दुस्थान समाचार