Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 26 अक्टूबरमासः हि.स.)जम्मू-कश्मीरकेंद्रशासितप्रदेशस्य उपराज्यपालः मनोजसिन्हा नामकः उक्तवान् यत् श्रीनगरे प्रसिद्धः बॉलीवुडगायकः सोनूनिगम् इत्यस्य सजीवसंगीतकार्यक्रमः प्रदेशस्य पर्यटनक्षेत्रं सुदृढं करिष्यति।एषः कार्यक्रमः देशीयकलाकाराणां प्रतिभाप्रदर्शनाय व्यापकं मंचं दास्यति इति तेने अभिप्रेतम्।
सिन्हायाः एषा टिप्पणी तस्मिन्नेव काले प्राप्ता यदा नगरं उच्चप्रोफाइल्-संगीतकार्यक्रमस्य तयारीं कुर्वति।एषे कार्यक्रमे विशालजनसमूहस्य आगमनम् अपेक्षितम् अस्ति, यः कश्मीरप्रदेशस्य सांस्कृतिकं पर्यटनकेंद्ररूपं आकर्षणं च प्रदर्शयिष्यति।कार्यक्रमस्य आरम्भे अद्य न्यूनं विंशतिघण्टाः शेषाः सन्ति।
उपराज्यपालः एनडीटीवी गुडटाइम्स् इत्यस्य प्रशंसां कृतवन्तः यत् तैः श्रीनगरे सोनूनिगम् सहितं सितारसमूहयुक्तं कार्यक्रमं आयोजितम्।तेन उक्तम् — “एषः आयोजनः स्थानिककलाकाराणां च, प्रदेशस्य वर्धमानस्य पर्यटनक्षेत्रस्य च, महान् प्रोत्साहः भविष्यति।
एनडीटीवी संवादे सिन्हायाः वक्तव्यं
श्रीनगरे एनडीटीवी-संवादे सः उक्तवान् यत् “अहं एनडीटीवीं प्रति कृतज्ञतां व्यक्तुमिच्छामि यत् सोनूनिगम् इत्यादयः सुप्रसिद्धकलाकाराः श्रीनगरं आगच्छन्ति। स्थानिककलाकाराणामपि अवसरः एनडीटीवीना प्रदत्तः। एषां चर्चाः सम्पूर्णघाट्यां प्रवृत्ताः। अहं मन्ये यत् बहवः जनाः एतत् कार्यक्रमं द्रष्टुं श्रोतुं च आगमिष्यन्ति।”
पर्यटनवृद्धिः एवं सुरक्षा-विश्वासः
सिन्हायाः उक्तवान्यत् 2019 तः प्रभृति बहवः देशीयाः अन्ताराष्ट्रियाश्च पर्यटकाः जम्मू-कश्मीरम् आगच्छन्ति।जी-20 शिखरसम्मेलनानन्तरं विदेशीयपर्यटकानां संख्या अधिका जाता।गतत्रिचतुर्वर्षेषु प्रतिवर्षं द्विकोट्यधिकाः पर्यटकाः आगतवन्तः।एषा वृद्धि आत्मविश्वासस्य चिह्नं च, जगतः प्रति संदेशः च यत् “कश्मीरं पर्यटकानां कृते सुरक्षितं स्थलम् अस्ति।”
अमरनाथयात्रा तथा सद्यस्कस्य परिस्तिथतयः
अमरनाथयात्रायाः सन्दर्भे सः उक्तवान् —यद्यपि पहलगामप्रदेशे आतंकवादीआक्रमणं तथा भूस्खलनं जातं, तथापि पर्यटनक्षेत्रं शीघ्रं पुनरुत्थानं प्राप्नोत्।सः अभिप्रेतवान् — “मम विश्वासः अस्ति यत् भवतः संगीतकार्यक्रमः पर्यटनवृद्ध्यै महान् योगदानं करिष्यति।” स्थानिककलाकाराणां प्रशंसासिन्हायाः कश्मीरसंस्कृतेः उन्नत्यर्थं बॉलीवुडस्य देशीयप्रतिभानां च योगदानं प्रशंसितवान्।तेन उक्तं “स्थानिककलाकाराः अत्यन्तं प्रतिभाशालिनः सन्ति। मम अपेक्षा अस्ति यत् तेषां कौशलं विश्वे प्रकटयितुं पर्याप्ताः अवसराः मंचाः च लभ्यन्ते।”
अन्यकार्यक्रमेषु सहभागिता
उपराज्यपालः उक्तवान् यत् छठपूजाकारणात् ते सोनूनिगम्-कार्यक्रमे उपस्थितुं न शक्नुवन्ति।परन्तु नवम्बरमासस्य चतुर्दशे दिने वाराणस्यां आयोजिते ‘हार्मनी बाय द गङ्गा’ नामक एनडीटीवी गुडटाइम्स् कार्यक्रमे तेन भागग्रहणं निश्चितम्,यत्र सुप्रसिद्धसंगीतज्ञः ए. आर. रहमान् अपि उपस्थितः भविष्यति।एवं उपराज्यपालः मनोजसिन्हा श्रीनगरस्थितसोनूनिगम्-कार्यक्रमं कश्मीरप्रदेशस्य पर्यटन, संस्कृति, स्थानिककलासंवर्धनं च प्रतिप्रोत्साहकं इति निरूपितवन्तः।
---
हिन्दुस्थान समाचार