राजा भोज विमानपत्तनके विंटर इति वातावरणशृंखला शुभारब्धा, भोपाल-दिल्ल्योः मध्ये अद्य भूवने नूतने
भोपालम्, 26 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराजधान्याः्भोपालस्य राजाभोजविमानस्थानके अद्य (रविवासरे) विन्टर्-ऋतुः आरब्धः। एषः ऋतुः यात्रिभ्यः नवानि सुविधाः च हवाई-संपर्कविस्तारं च आनयति। अस्य शेड्यूलस्य प्रमुखपरिवर्तनं दिल्लीमार्गे दृश्यते। एयरइण्ड
राजा भोज एयरपोर्ट


भोपालम्, 26 अक्टूबरमासः (हि.स.)।

मध्यप्रदेशराजधान्याः्भोपालस्य राजाभोजविमानस्थानके अद्य (रविवासरे) विन्टर्-ऋतुः आरब्धः। एषः ऋतुः यात्रिभ्यः नवानि सुविधाः च हवाई-संपर्कविस्तारं च आनयति। अस्य शेड्यूलस्य प्रमुखपरिवर्तनं दिल्लीमार्गे दृश्यते।

एयरइण्डिया एयरलाइन्स् भोपालात् दिल्लीं प्रति अतिरिक्तं दैैनिकं उड्डयनम् आरभिष्यति। विन्टर्-शेड्यूलस्य अन्तर्गतं दिल्ली, गोवा, अन्य प्रमुखनगराणि च नवउड्डयानि प्रारप्स्यन्ते । एतत् न केवलं संपर्कं दृढं करिष्यति, किन्तु दिल्लीमार्गे भाडं 5–10 प्रतिशतपर्यन्तं न्यूनं भविष्यति।

एयरइण्डियाः भोपालात् दिल्लीं प्रति अतिरिक्तं उड्डयनं प्रारभ्य दैनेक-उड्डयानां संख्या 5 तः 6 पर्यन्तं वर्धिष्यति। इण्डिगो एयरलाइन्स् मासस्य प्रथम, तृतीय, पञ्चमः रविवासरे दिल्लीं प्रति विशेषं उड्डयनं संचालयिष्यति।

तथैव, भोपाल–गोवा मार्गे पूर्वं बन्दा उड्डयनं पुनः प्रारम्भं भविष्यति, यत् उत्सवकाले पर्यटकेभ्यः सुविधां दास्यति। विन्टर्-शेड्यूलस्य अन्तर्गतं भोपालात् कोलकाता, बेंगलुरु च मार्गे नवानि सुविधाः योज्यन्ते।

विमानपत्तनक-प्रशासनस्य योजना अनुसार, नवी-मुम्बई तथा जेवरविमानस्थानकं (नोएडा) प्रति एकैकं अतिरिक्तं उड्डयन-स्लॉट् आरक्षितम्, पुणेमार्गे च द्वे नवानि उड्डयानि प्रारम्भिष्यन्ति।

सारतः, एते परिवर्तनेन भोपालः १३ अधिकं नगरैः प्रत्यक्षं सम्पर्कं लभिष्यति, च दैैनिक-उड्डयानां संख्या ५० पर्यन्तं सम्प्रवर्तितुं सम्भाव्यते।

---

हिन्दुस्थान समाचार