Enter your Email Address to subscribe to our newsletters

इंदौरम्, 27 अक्टूबरमासः (हि.स.)। मध्यप्रदेशेऽपि आस्था–श्रद्धा–शुद्धतात्रयस्य प्रतीकः चतुर्दिवसीयः छठमहापर्वः तृतीयदिनं प्रति अद्य सर्वत्र उल्लासपूर्वकं प्रचलति। खरनानुष्ठानस्य अनन्तरं आरब्धस्य षट्त्रिंशद्घण्टापर्यन्तं निर्जलव्रतस्य अन्तर्गताः मालवप्रदेशे निवसन्तः सहस्रशः पूर्वाञ्चलवासिनः श्रद्धालव्रतीजनाः सोमवासरे सायंकाले अस्ताचलगामिनं सूर्यदेवम् अर्घ्यं दत्त्वा स्वपरिवारस्य सुखसमृद्ध्यै प्रार्थनां करिष्यन्ति।
इन्दौरेऽस्मिन् वर्षे छठपर्वस्य आयोजनं पूर्ववर्षेभ्यः अधिकेन भव्येन च उत्साहेन च सम्पन्नं भवति। विजयनगर, टिगरिया बादशाह, योजना सङ्ख्या ७८, सूर्यदेवालयः (कैट् मार्गः), तुलसीनगर, समरपार्क (निपानिया), पिपलियाहना सरः, सिलिकॉन सिटी, शंखेश्वर सिटी, वेंकटेशनगर, श्यामनगर एनेक्स, एरोड्रममार्गः, अन्नपूर्णासरः, सुखलिया, शिप्रा, देवासनाका इत्यादीनां लगभग् द्विशताधिकस्थलेषु सार्वजनिकछठपूजनं आयोज्यते।
पूर्वोत्तरसंस्कृतिकसंस्थानस्य अध्यक्षः ठाकुरजगदीशसिंहः, महासचिवः के.के. झा च उक्तवन्तौ यत् — यद्यपि बिहारराज्ये निर्वाचनवातावरणं विद्यमानं तथापि इन्दौरे सहस्रशः श्रद्धालव्रतीजनाः स्वपरिवारैः सह पारम्परिकरीत्या छठमहापर्वं मन्यन्ते। अब छठः केवलं पूर्वाञ्चलस्य न, अपितु अखिलभारतस्य एकताभाव–लोकआस्थायाः प्रतीकरूपेण प्रतिष्ठितः जातः।
पर्वस्य द्वितीयदिने व्रतीजनाः पारम्परिकं खरनानुष्ठानं कृतवन्तः। दिवसभरं उपवासं कृत्वा ते गङ्गाजलेन स्नानं कृत्वा सूर्यदेवस्य आराधनां च अकार्षुः। ततः मृन्मयचूल्यां अरवाचावल–दुग्धगुडखीर–गोधूमरोट्यः च पाच्य छठमात्रे अर्पितवन्तः। तेन सह षट्त्रिंशद्घण्टापर्यन्तं निर्जलव्रतं आरब्धम्। अद्य तृतीयदिनस्य सायंकाले श्रद्धालव्रतीजनाः अस्तसूर्याय प्रथममर्घ्यं प्रदास्यन्ति, यदा च मंगलवारे अष्टाविंशतिः अक्टूबर् प्रातःकाले उदयमानसूर्याय अर्घ्यं दत्त्वा पर्वसमापनं भविष्यति।
नगरनिगमेन, जिलाप्रशासनस्य च सामाजिकसंस्थाभिः सह प्रमुखेषु छठघाटेषु स्वच्छता, सुरक्षा, प्रकाशव्यवस्था च विशेषरूपेण व्यवस्थिता। आरक्षकबलं, एनडीआरएफ्–दलाश्च अपि सज्जाः भविष्यन्ति, यत् श्रद्धालव्रतीजनानां कस्यापि प्रकारस्य असुविधा न भवेत्।
भोपालेऽपि छठमहापर्वस्य महान् उल्लासः दृश्यते। भोजपुरीएकतामञ्चस्य अध्यक्षः कुँवरप्रसादः उक्तवान् यत् अद्य षष्ठीतिथिः डाला–छठः अस्ति। सर्वे व्रतीजनाः सामूहिकरूपेण बासमये डलिकायां ठेकुआपक्वानं, ऋतुफल–अक्षत–दीप–धूपैः संयोज्य सुपां गृह्य घाटं प्रति गच्छन्ति, ततः कटीपर्यन्तोदके स्थित्वा अस्तसूर्याय अर्घ्यं प्रदास्यन्ति, स्वसन्तानस्य सुख–समृद्ध्यर्थं सूर्यदेवस्य आराधनां च करिष्यन्ति।
अस्मिन् अवसरे पुष्पवृष्टिः, नौकाविहारः, आतिशबाजी च, द्विसहस्राधिकदीपदानं च भविष्यति। बिहारदेशीयालोकगीतिकायिका रूबीकुमारी गायिका पारम्परिकानि छठगीतानि प्रस्तोस्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता