गुरुनानकदेवस्य षट्पञ्चाशदधिकपञ्चशततमप्रकाशवर्षस्य उपलक्ष्ये नगरकीर्तनं निर्वोढम्
हरिद्वारम्, 27 अक्टूबरमासः (हि.स.)। सिखपन्थस्य संस्थापकः प्रथमगुरुश्रीगुरुनानकदेवजी इत्यस्य षट्पञ्चाशदधिकपञ्चशततमप्रकाशपर्वस्य अवसरपर्यन्तं रविवासरे सायं नगरकीर्तनं निर्गतम्। प्रेमनगरसेतुबन्धस्य समीपे स्थितात् ज्ञानगोदरीगुरुद्वारात् नगरकीर्तनस्य शु
नगर कीर्तन


हरिद्वारम्, 27 अक्टूबरमासः (हि.स.)। सिखपन्थस्य संस्थापकः प्रथमगुरुश्रीगुरुनानकदेवजी इत्यस्य षट्पञ्चाशदधिकपञ्चशततमप्रकाशपर्वस्य अवसरपर्यन्तं रविवासरे सायं नगरकीर्तनं निर्गतम्। प्रेमनगरसेतुबन्धस्य समीपे स्थितात् ज्ञानगोदरीगुरुद्वारात् नगरकीर्तनस्य शुभारम्भः अभवत्, यत्र गुरुद्वारस्य मुख्यसंरक्षकः श्रीनिर्मलसन्तपुरापीठाधीश्वरः सन्तजगजीतसिंहशास्त्रीमहाराजः हरीपताका प्रदर्श्य प्रारम्भं कृतवान्।

हरिद्वारस्य प्रमुखमार्गेषु भ्रमित्वा नगरकीर्तनं ललतारोसेतुसमीपे स्थिते गुरुद्वारे समाप्तम्। नगरकीर्तनस्य मार्गे जनसमूहैः पुष्पवर्षा कृत्वा स्वागतं कृतम्, लङ्गराः आयोजिताः, आतिशबाज्यपि कृतं च।

अस्मिन् अवसरे सन्तजगजीतसिंहशास्त्री उक्तवान् यत् गुरुनानकदेवेन सनातनधर्मस्य रक्षणार्थं सिखपन्थः स्थाप्यः आसीत्, निर्मलपन्थः च प्रवर्तितः। सः अपि अवदत् यत् गुरुनानकदेवस्य विचाराः सर्वदा प्रासङ्गिकाः भविष्यन्ति। गुरुद्वारसिंहसभा-ललतारोसेतुप्रधानः महन्तः हर्षवर्धनसिंहः उक्तवान् यत् सिखधर्मः सर्वान् संयोज्य मानवतायाः आदर्शं स्थापयति। सभासचिवः हरदीपसिंहः उक्तवान् यत् श्रीगुरुनानकदेवेन समाजे कुरीतीनाम् अन्धविश्वासस्य च विरोधे चेतनां जागृता।

अस्मिन् अवसरि सभायाः उपप्रधानः रेशमसिंहः, सुरजीतसिंहः, खुरानाबीबी, सिम्मीतनेजा, बीबीकुलवन्तकौर्, बीबीरणी च नगरकीर्तने सहभागीभूताः।

नगरकीर्तनस्य अग्रे अश्वारूढाः पंचप्यारे आसन्; तेषां पृष्ठतः पुरुष-महिलापंचप्यारे खड्गानि धारयन्तः चलन्ति स्म; तेषां पृष्ठतः श्रीगुरुग्रन्थसाहिबस्य शोभायात्रा प्रवहति स्म। गुरुनानकदेवस्य जीवनचरित्राधारिताः अनेकाः झाङ्क्याः कीर्तने समाविष्टाः आसन्। वाद्यदलाः अपि नगरकीर्तने सम्मिलिताः।

एतेन नगरकीर्तनेन सह श्रीगुरुनानकदेवस्य प्रकाशपर्वस्य प्रारम्भः जातः। नवेम्बरमासस्य पञ्चमे दिवसे प्रकाशपर्वः अवसरपर्यन्तं हरिद्वारस्य विभिन्नेषु गुरुद्वारेषु समारोहाः आयोजिताः भविष्यन्ति, श्रीगुरुग्रन्थसाहिबस्य अखण्डपाठस्य भोगः च समर्पितः भविष्यति, शबदकीर्तनस्य च आयोजनं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता