खेजुर्यां तृणमूलस्य अल्पसंख्यक अध्यक्षः भाजपायाः अगृह्णात् सदस्यताम्
पूर्व मेदिनीपुरम्, 27 अक्टूबरमासः (हि. स.)।खेजुरी-विधानसभा-क्षेत्रस्य वीरबन्दर-प्रदेशे भारतीयजनतापक्षस्य एका कार्यक्रमे तृणमूल-काँग्रेस-दलस्य अल्पसंख्यक-कोशाध्यक्षः शैख् आबेद् अली इति नेता भारतीयजनतापक्षे सम्मिलितः अभवत्, येन तत्र राजनैतिक-चर्चा-सञ
खेजुरी अल्पसंख्यक मोर्चा


खेजुरी में तृणमूल से बीजेपी में आए कार्यकर्ता


पूर्व मेदिनीपुरम्, 27 अक्टूबरमासः (हि. स.)।खेजुरी-विधानसभा-क्षेत्रस्य वीरबन्दर-प्रदेशे भारतीयजनतापक्षस्य एका कार्यक्रमे तृणमूल-काँग्रेस-दलस्य अल्पसंख्यक-कोशाध्यक्षः शैख् आबेद् अली इति नेता भारतीयजनतापक्षे सम्मिलितः अभवत्, येन तत्र राजनैतिक-चर्चा-सञ्चलिता जाता।

अस्मिन् अवसरि खेजुरी-विधानसभा-सदस्यः शांतनु प्रामाणिक्, कांथि-संगठनात्मक-जिलाध्यक्षः, मण्डलाध्यक्षः रबीन् मन्ना, महासचिवः सैकेत् जाना च अन्ये वरिष्ठ-भारतीयजनतापक्ष-नेतारः अपि उपस्थिताः आसन्। तदन्ये अपि पक्षस्य अल्पसंख्यक-मोर्चस्य नेतारः — शैख् तैयमुर् अली, शैख् हनीफ्, शैख् जाकिर् च अपि सन्निहिताः आसन्।

भारतीयजनतापक्षे सम्मिलितः सन् शैख् आबेद् अली उक्तवान् — सः तृणमूल-दलस्य सर्वाणि पदानि, दायित्वानि च परित्यक्तवान्, अधुना च सः भारतीयजनतापक्षस्य नीतिपरायणमार्गेण कार्यं करिष्यति। सः अपि उक्तवान् यत् तेन सह प्रायेण षष्टिः परिवाराः अपि शीघ्रं भारतीयजनतापक्षे प्रवेशं करिष्यन्ति इति।

विधानसभा-सदस्यः शांतनु प्रामाणिक् उक्तवान् — शैख् आबेद् अली तृणमूल-दले विद्यमानं भ्रष्टाचारं अराजकतान् च विरोध्य भारतीयजनतापक्षे प्रवेशं कृत्वा नूतनं राजनैतिक-पदं स्वीकृतवान् इति। भारतीयजनतापक्षः तं सदस्यरूपेण सादरं स्वीकृतवान्।

तृणमूल-काँग्रेस् दलः अस्य प्रत्युत्तररूपेण उक्तवान् — शैख् आबेद् अलिनः भारतीयजनतापक्षे प्रवेशः व्यक्तिगत-स्वार्थेन प्रेरितः अस्ति, तेन तृणमूल-दले कश्चन प्रभावः न भविष्यति इति।

अस्मिन् घटनाक्रमे खेजुरी-प्रदेशे राजनैतिक-तनावः चर्चाश्च तीव्रतां प्राप्तवन्तः।

हिन्दुस्थान समाचार