लोकआस्थायाः महापर्वणः अन्तिमदिने उदयमानसूर्याय अर्घ्यं समर्पितम्
अररिया, 28 अक्टूबरमासः (हि.स.)। लोकआस्था–सूर्योपासनयोः महापर्वणः –छठ इत्यस्य चतुर्थे अन्तिमदिने मङ्गलवासरे प्रातःकाले उदिते सूर्ये अर्घ्यप्रदानेन पर्वसमापनं सम्पन्नम्। अररियाजनपदे त्रिशूलियाघाटे, एबीसीनहरमध्ये अन्येषां पोखरतालानां च तटेभ्यः छठव्रत
अररिया फोटो:छठ घाट


अररिया फोटो: अर्घ्य प्रदान करते


अररिया, 28 अक्टूबरमासः (हि.स.)। लोकआस्था–सूर्योपासनयोः महापर्वणः –छठ इत्यस्य चतुर्थे अन्तिमदिने मङ्गलवासरे प्रातःकाले उदिते सूर्ये अर्घ्यप्रदानेन पर्वसमापनं सम्पन्नम्।

अररियाजनपदे त्रिशूलियाघाटे, एबीसीनहरमध्ये अन्येषां पोखरतालानां च तटेभ्यः छठव्रतीनां समूहः वहद्भ्यः तोयेषु स्थित्वा भगवानं भास्करं सुपे फलं पुष्पं च धारयन्त्यः वेदविधिना आराध्य अर्घ्यं दत्तवन्तः। अस्य पर्वस्य निमित्तं सम्पूर्णे जनपदे छठमयं वातावरणं जातम्। रात्रौ सर्वत्र घाटेषु नगरे च लोकगीतानां मधुरध्वनिः निनादितवान्।

छठगीतैः गुंजमानं नगरं विशिष्टेन आनन्दसूत्रेण संलग्नम् अभवत्। रात्रौ अपि नगरं जागरितं ज्योतिभिः आलोकितं चासीत्। विविधेषु स्थलेषु छठपूजासमितिभिः भगवानभास्करस्य प्रतिमा संस्थापिता आसीत्, यत्र श्रद्धालूनां सम्मर्दः अपारं द‍ृश्यं समुत्पन्नम्।

फारबिसगञ्जे कोठीहाटनहरे, सुल्तानपुखरे, डॉ. अलखनिरञ्जनस्य पुखरे, भद्रेश्वरनहरे, गोढीहारनहरे, श्रीपञ्चमुखिसरोवरे च छठघाटेषु जनसमूहस्य अपारसम्मर्दः आसीत्। सहस्रशः व्रतीनां वहद्भ्यः तोययोः उभयोः तटे स्थितः सम्मर्दः विशिष्टं दृश्यं निर्मितवान्। छठव्रतीनः वहद्भ्यः तोयेषु स्थित्वा भगवानं भास्करं वैदिकविधानपूर्वकं सम्पूज्य उदितसूर्याय अर्घ्यं दत्वा सुख–समृद्ध्याः प्रार्थनां कृतवन्तः।

छठपर्वसमये प्रशासनस्य पक्षतः सुरक्षा–व्यवस्था दृढरूपेण कृताऽभवत्। त्रिशूलियाघाटे आपत्कालिननिवारणाय एस.डी.आर.एफ.–दलस्य नियुक्तिः कृताऽभवत्। अन्येषु घाटेषु गोताखोराः अपि नियोजिताः।

घाटेषु च विभिन्नेषु चौराहेषु मजिस्ट्रेट्–सहिताः आरक्षकाधिकारी बहुसंख्यबलैः सह तिष्ठन्तः विधिसंवर्धनं जननियन्त्रणं च कुर्वन्तः आसन्। घाटेषु प्रकाशव्यवस्था, व्रतीनां वस्त्रपरिवर्तनार्थं सज्जगृहम्–व्यवस्था च सुसज्जिता आसीत्।

प्रशासकीय आरक्षकाधिकारी च निरन्तरं नगरे घाटेषु च पर्यवेक्षणं कुर्वन्तः दृष्टाः। विविधराजनीतिदलानां नेतारः, जनप्रतिनिधयः, प्रत्याशीजनाश्च अपि घाटघाटं भ्रमित्वा छठव्रतीभ्यः आशीर्वादं प्राप्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता