Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 28 अक्टूबरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा छठमहापर्वणः अन्तिमदिवसे ‘उषाअर्घ्य’ अवसरे राज्यवासिनां प्रति हार्दिकशुभकामनाः व्यक्तवान्। सः उक्तवान् यत् छठपूजायाः एषः पवित्रः अवसरः नूतनाशा, ऊर्जा च समृद्धेः च प्रतीकः अस्ति। मुख्यमन्त्री स्वसंदेशे उक्तवन्तः यत् मङ्गलवासरे व्रत्याः सूर्योदयपूर्वं घाटेषु उपविष्टाः उदितसूर्याय अर्घ्यं दत्वा स्वकठिनव्रतस्य समापनं कृतवान्। सः अपि प्रार्थितवन्तः यत् छठीमइया च सूर्यदेवता च सर्वेषां श्रद्धालूनां परिवाराणां च जीवने सुख, शान्ति च समृद्धेः संवाहनं कुर्यात्।
डॉ. सरमा उक्तवान् यत् छठपूजा भारतीयसंस्कृतेः आस्था च अनूठा पर्वः अस्ति, यस्मिन् अनुशासनं, पवित्रता, पर्यावरणस्य सम्मानश्च प्रतीकरूपेण दृश्यते। सः राज्ये सर्वेभ्यः श्रद्धालुभ्यः आह्वानं कृतवान् यत् अस्मिन् अवसरे स्वच्छता सद्भावश्च प्रसारितं क्रियेत। मुख्यमन्त्री विश्वासं व्यक्तवान् यत् छठमहापर्वणः पवित्रऊर्जा असमे सौहार्दं सकारात्मकतायाश्च वातावरणं स्थापयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता