Enter your Email Address to subscribe to our newsletters

- शासकीय विद्यालयानां 500 विद्यार्थिनः करिष्यन्ति स्वसांस्कृतिक प्रतिभानां प्रदर्शनम्
भोपालम्, 28 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्ये विद्यालय–शिक्षाविभागेन शासकीयविद्यालयानां विद्यार्थिनां सहभागितया सांस्कृतिककार्यक्रमः “अनुगूञ्ज” इति नामकः आज मङ्गलवासरे भोपालनगरस्य शिवाजीनगरप्रदेशे स्थिते शासकीय–सुभाष–उत्कृष्ट–विद्यालये सायं पञ्चवादनात् अर्धत्रिंशद्वादनपर्यन्तं आयोजितः भविष्यति। अस्य कार्यक्रमस्य मुख्यातिथिः भविष्यन्ति मुख्यमन्त्री डॉ. मोहनयादवः, विशेषातिथीभ्यां च जनजातिकल्याणमन्त्री कुँवरविजयशाहः तथा विद्यालय–शिक्षामन्त्री उदयप्रतापसिंहः उपस्थितौ भविष्यतः।
शिक्षाविभागेन प्रदत्त–सूचनानुसारं “अनुगूञ्ज” कार्यक्रमस्य प्रथमभागः ‘धनक’ इति नामकः भविष्यति, यस्यां वाद्यसंगीतस्य सह भारतस्य विविधाः शास्त्रीय–नृत्यशैलयः—ओडिसी, भरतनाट्यम्, कथकं, मणिपूरी–नृत्यं च—मनोहररूपेण प्रस्तुताः भविष्यन्ति। द्वितीयभागे ‘रङ्कार’ इति नामकभागे ‘नाटकं – तानाबाना टूट न जाए’ इत्यस्य नाट्यरूपेण विद्यार्थिभिः प्रस्तुतीकरणं क्रियते।
अस्य कार्यक्रमस्य सहभागी–विद्यार्थिनः एकमासपर्यन्ते अल्पावधौ एव एताभ्यः प्रस्तुतिभ्यः कृते स्वं सम्यक् सिद्धवन्तः। आत्मानुशासन–लग्नता–उत्साह–ओजसाम् ऐक्येन भोपालं सहित्य प्रदेशस्य विभिन्न–अञ्चलेभ्यः आगत्य शासकीयविद्यालयानां प्रायः पञ्चशतं विद्यार्थिनः स्वाभिव्यक्तेः नवसोपानं प्राप्तुं “अनुगूञ्ज” मध्ये प्रयत्नं कृतवन्तः।
विद्यालय–शिक्षाविभागेन “अनुगूञ्ज”–कल्पनायाः साकारकरणाय प्रदेशस्य राष्ट्रिय–अन्ताराष्ट्रिय–ख्यातिप्राप्त–रङ्गकर्मिभ्यः कलाविद्भ्यश्च मेन्टर्स (मार्गदर्शकाः) रूपेण संयोजनं कृतम्। एते मार्गदर्शकाः कुशल–नियामकत्वेन केवलं अस्य विशेष–कार्यक्रमस्य सफलतां न प्रापयन्ति, अपितु विद्यार्थिनः भविष्योपयोगाय विविधासु कलासु पारङ्गतत्वं अपि प्रदत्तवन्तः।
उल्लेखनीयं यत् “अनुगूञ्ज”-समारोहः विद्यालय–शिक्षाविभागस्य एकः रचनात्मकः प्रयत्नः अस्ति, यः केवलं शिक्षायाः न, किन्तु विद्यार्थिनां सर्जनात्मक–सर्वाङ्गिण–विकासे अपि केन्द्रितः अस्ति।
विद्यार्थिनां मार्गदर्शनाय प्रदेशस्य राष्ट्रिय–अन्ताराष्ट्रिय–ख्यातिप्राप्त–कलाकाराः अपि तेषां निर्देशनं कुर्वन्ति, यथा—सुप्रसिद्धसंगीतकारः मॉरिस् लाजरसः,ओडिसी–नृत्यस्य अन्तर्राष्ट्रीय–गुरुः बिन्दु जुनेजा,भरतनाट्यम्–शैलायाः शीर्षस्थ–गुरुः भारती होम्बल्,कथक–नृत्यस्य ख्यातिगुरुः पद्मजा रघुवंशी,मणिपूरी–नृत्यशैलायाः विख्याताचार्यः एम्.के. होजाइङ्गम्बसिंहः,रङ्ग–निदेशकः सादात् भारती,तथा प्रसिद्ध–मञ्च–सञ्चालकः विनय–उपाध्यायः इत्यादयः शीर्षस्थ–कलामनीषिणः अस्य कार्यक्रमे सम्मिलिताः सन्ति।
“एकभारत–श्रेष्ठभारत” इत्यस्य अवधारणायाः अधारेण सज्जिताः अनुगूञ्जस्य एते सांस्कृतिक–प्रदर्शनाः देशस्य विविध–प्रदर्शनकारी–कलानां संयुक्तरूपेण एकत्रिताः सन्ति। अस्य कार्यक्रमस्य प्रस्तुतीकरणार्थं महाकाल–लोकस्य आदर्शेण उज्जैननगरे निर्मितस्य विशालस्य मञ्चस्य अनुकरणं भोपालस्थले निर्मितम् अस्ति।
एवं अनुगूञ्ज इत्यस्मिन् कार्यक्रमे भारतस्य एकत्वं, संस्कृतिसंपन्नता, नूतन–पीढ्याः रचनात्मकता च समन्विताः दृश्यन्ते।
हिन्दुस्थान समाचार