Enter your Email Address to subscribe to our newsletters

भोपालम्, 28 अक्टूबरमासः (हि.स.)। मध्यप्रदेशउर्दूअकादमी, संस्कृति–परिषद्, संस्कृति–विभागेन संयुक्ततया “सूफी–सूफियाना” अन्तर्गतं “जश्न–ए–चरागाँ” नामकस्य कार्यक्रमस्य आयोजनम् अद्य मङ्गलवासरे सायं ६.३० वादने भोपालस्य पॉलिटेक्निक–चौराहे स्थिते रवीन्द्रभवनस्य अञ्जनीसभागृहे कर्तुं नियोजितम् अस्ति।
मध्यप्रदेश–उर्दू–अकादम्याः निर्देशिका डा० नुसरत् मेहदी आयोजनस्य विषये अवदत् यत्, एषः कार्यक्रमः त्रिषु सत्रेषु भविष्यति। प्रथमसत्रे व्याख्यानरूपेण “उर्दूसाहित्यमध्ये चरागे–रूहानियत्” इति विषये प्रसिद्धः सूफी–कवि–साहित्यकारः ज़िया अल्वी, लखनऊस्थः, स्वविचारान् व्यक्तं करिष्यति।
द्वितीयसत्रे “नग़्म–ए–रूह” अन्तर्गतं प्रसिद्धः ग़ज़लगायकः अन्वर् हुसैनः, जबलपुरस्थः, सांगीतिकप्रस्तुतिं दास्यति। अन्तिमसत्रे “रक्स–ए–जुनूँ” अन्तर्गतम् अन्ताराष्ट्रियख्यातिप्राप्ता कथकनर्तकी डा० वी अनुराधा सिंह, भोपालस्था, स्वदलसहितं नृत्यप्रस्तुतिं करिष्यति।
कार्यक्रमस्य संचालनं समीना अली सिद्दीकी इत्यनेन कर्तुं नियोजितम् अस्ति। व्याख्यानसत्रे उपस्थिताः विद्यार्थिनः, शोधार्थिनः, अध्यापकाः च प्रमाणपत्राणि प्राप्स्यन्ति। डा. नुसरत् मेहदी भोपालनगरस्य साहित्य–कला–रसिकान् प्रति आह्वानं कृतवती यत्, ते सर्वे अपि अस्मिन् कार्यक्रमे उपस्थितिं वहन्तु इति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता