Enter your Email Address to subscribe to our newsletters


गांधीनगरम्, 28 अक्टूबरमासः (हि.स.)।राज्यसर्वकारो वरिष्ठः आय.ए.एस्. अधिकारिः एम्.के. दासो गुजरातस्य नूतनः मुख्यसचिवः इति नियुक्तवान्ती। वर्तमानकाले सः मुख्यमन्त्र्यः कार्यालये अतिरिक्तमुख्यसचिवपदे कार्यरतः अस्ति। वर्तमानः मुख्यसचिवः पंकजः जोशी ३१ अक्टूबरदिने सेवानिवृत्तः भविष्यति, ततः परं एम्.के. दास कार्यभारं स्वीकुर्य्यात्।
मनोजिकुमारः दास (एम्.के. दास) इत्येषः १९९० तमे वर्षे गुजरात-कैडर इत्यस्य वरिष्ठः आय.ए.एस्. अधिकारी अस्ति। तस्य प्रशासनिकक्षेत्रे त्रिंशदधिकवर्षपर्यन्तं अनुभवं अस्ति। सः राज्यसरकारस्य अनेकेषु महत्त्वपूर्णेषु विभागेषु प्रमुखभूमिकां निर्वहत्।
तस्य जन्म २० दिसम्बर १९६६ तमे दिने बिहारराज्ये दरभङ्गानगरे अभवत्। तेन आई.आई.टी. खड्गपुरात् कम्प्यूटर-विज्ञानविषये बी.टेक् (ऑनर्स्) इति उपाधिः प्राप्ता।
मनोजिकुमारदासस्य सरकारे महत्त्वपूर्णाः भूमिकाः—
गृहविभागे कार्यं कृतवान्।
मुख्यमन्त्र्यः कार्यालये द्वयोः दशकेषु तृतीयवारं कार्यसंधिः प्राप्ता।
वडोदरा-सूरत-नगरनिगमयोः आयुक्तरूपेण सेवां कृतवान्।
मुख्यमन्त्र्यः प्रधानसचिवः (२०१८)।
गुजरात-मरीन-बोर्ड् (GMB) इत्यस्य अध्यक्षरूपेण अपि महत्त्वपूर्णं कार्यं निर्वहत्
एम्.के. दासः २० दिसम्बर २०२६ तमे दिने सेवानिवृत्तः भविष्यति।
---------------
हिन्दुस्थान समाचार