लवणयुक्त–जलात् नोएडावासिनः मुक्तिं लप्स्यन्ते, मङ्गलवासर–सायंप्रभृत्य गङ्गाजल–निर्झरस्य आपूर्तिः भविष्यति
गौतमबुद्धनगरम्, 28 अक्टूबरमासः (हि.स.)। नोएडानगरे लवणयुक्तजलात् जनाः मुच्यन्ते। प्रायेण पञ्चविंशतिदिनात् प्रवृत्तः पेयजलसङ्कटः मङ्गलवासरस्य सायं यावत् समाप्तिं गमिष्यति इति आशा। पेयजलसमस्यां निवारयितुं अद्य प्रभातेभ्यः एव परिमितेन न गङ्गाजलेन, किन्
प्रतीकात्मक छवि


गौतमबुद्धनगरम्, 28 अक्टूबरमासः (हि.स.)। नोएडानगरे लवणयुक्तजलात् जनाः मुच्यन्ते। प्रायेण पञ्चविंशतिदिनात् प्रवृत्तः पेयजलसङ्कटः मङ्गलवासरस्य सायं यावत् समाप्तिं गमिष्यति इति आशा। पेयजलसमस्यां निवारयितुं अद्य प्रभातेभ्यः एव परिमितेन न गङ्गाजलेन, किन्तु पर्याप्तेन गङ्गाजलेन आगमनं प्रवृत्तम्। अतः नोएडा विकासप्राधिकरणेन सायंप्रभृत्य जलस्य आपूर्तिः आरप्स्यते।

नोएडा विकासप्राधिकरणस्य महाप्रबन्धकः (जलविभागः) आर्‌.पी. सिंह इत्यनेन उक्तं यत् अस्य मासस्य द्वितीये दिने गङ्गनहरस्य शुद्धिकरणकार्यं आरब्धम् आसीत्। तस्मात् गङ्गाजलस्य आपूर्तिः सर्वथा निवारिता आसीत्। गङ्गनहरात् गङ्गाजलं गाजियाबादनगरस्य प्रतापविहार–सिद्धार्थविहार–नामकयोः शुद्धिकरणकेन्द्रयोः आगच्छति, यतः नोएडायां गङ्गाजलप्रदानं भवति। गङ्गनहरशुद्धिकरणकार्यं चत्वारि दिनानि पूर्वं सम्पन्नम्। ततः हरिद्वारात् गङ्गाजलस्य प्रवाहः आरब्धः। शनिवासरे गाजियाबादं प्रति गङ्गाजलम् आगतम्। छठमहापर्वस्य कारणेन गाजियाबादात् एव हिंडनप्रदेशे अन्येषु च स्थलेषु गङ्गाजलप्रेषणं प्रवृत्तम्। किन्तु नोएडायां तदानीं गङ्गाजलं न आगतम्।

महाप्रबन्धकः अवदत् यत् मङ्गलवासरप्रभातेभ्यः एव नोएडायां गङ्गाजलागमनं आरब्धम्। प्रायः अष्ट–दशघण्टकानन्तरं गङ्गाजलस्य संग्रहे कृते सायंप्रभृत्य पेयजलाय गङ्गाजल–आपूर्तिः आरब्धा भविष्यति। तेन उक्तं यत् गाजियाबादात् आगतं गङ्गाजलं प्रथमं मास्टर–यूजीआर (भूमिगतजलाशय) मध्ये संगृह्यते। एते यूजीआर सेक्टर–६५, ६९, ७२, ११८ इत्येषु स्थलेषु सन्ति। सेक्टर–६९ मध्ये द्वौ यूजीआर स्तः।

महाप्रबन्धकेन उक्तं यत् मङ्गलवासरस्य सायंप्रभृत्य नोएडायां गङ्गाजलस्य आपूर्तिः आरभ्यिष्यते। तेन अपि उक्तं यत् गाजियाबादात् द्वाभ्यां नलिनीभ्यां प्रतिदिनं द्विशत्चत्वारिंशत् एम्.एल्.डी. (मिलियन लीटरनपरिमितं प्रतिदिनम्) परिमाणेन गङ्गाजलस्य आपूर्तिः नोएडायां क्रियते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता