सर्वेषां बालकानां प्रति मातृस्नेहम् अर्पयतु छठी देवता ममतामयी
पीतलनगर्यां महापर्वणः चतुर्थे अन्त्यदिने श्रद्धया आस्थया सह उदितसूर्याय अर्घ्यं दत्तम्
मुरादाबाद में मंगलवार को बुद्धि विहार में छठ पूजा करती महिलाएं।


मुरादाबाद में मंगलवार को बुद्धि विहार में छठ पूजा करती महिलाएं।


मुरादाबादः, 28 अक्टूबरमासः (हि.स.)। गतत्रिदिनात् लोकआस्थाया महापर्वणः छठ्–पूजा उत्सवे निमग्नायां पीतलनगर्यां मुरादाबादे मंगलवासरे महापर्वणः चतुर्थे अन्त्यदिने नारीभिः श्रद्धया आस्थया च सह उदितसूर्याय अर्घ्यं दत्तं च, षट्त्रिंशद्‌घण्टानां निर्जलव्रतं सम्पूर्णं जातम्। नगरे वसन्त्यः पूर्वाञ्चल–बिहारप्रदेशाभ्यागताः द्वि–लक्षाधिकाः उपवासधारिण्यः महिलाः रामगङ्गायाः घाटेषु, गाङ्गननद्याः तटे, अमृत–सरोवरे च, अपि च उद्यानेषु, गृहाणां छदानि, मन्दिर–परिसराणि च निर्मितेषु अस्थायी–तडागेषु छठ्–पूजाम् अकरोत्।

एतस्मिन् समये प्रसिद्धाः लोकगीताः — “पहिले पहिल हम कईनी, छठी मैया व्रत तोहार”, “करिहा क्षमा छठी मैया”, “भूल–चूक गलती हमार”, “सब के बलकवा के दिहा, छठी मैया ममता–दुलार”, “पिया के सनईहा बनईहा, मैया दिहा सुख–सार”— इत्यादयः सर्वत्र प्रतिध्वनिताः।

मंगलवासर–प्रभाते एव छठ्–पूजा–आयोजन–स्थलेषु च घाटेषु च श्रद्धालवः स्वपरिवारैः सह ठेकुवा–फल–इक्षु–पूजासामग्री–पूर्णैः टोकराभिः आगच्छन्। सूर्योदयात् किंचित् पूर्वं व्रतिन्यः जलस्थिता छठ्–मातुः आराधनां आरब्धवन्त्यः। उदितसूर्यस्य प्रथम–किरण–प्रकाशेन सह छठ्–जयघोषः प्रारब्धः, अर्घ्य–दानं च सम्पन्नम्। भक्तजनाः दीर्घं कालं घाटेषु भजन–कीर्तनैः लीनाः आसन्।

एतस्मिन् अवसरे महानगरे छठ्–पूजा–आयोजनं सी.एल.गुप्ता–नेत्रालयस्य समीपे रामगङ्गा–घाटे, सम्राट्–अशोकनगर–अमृतसरोवरे, रेखापार–आदर्शनगर–कपूरकम्पनी–प्राचीनशिवमन्दिरे, डी.पी.यादव–चौराहे स्थिते “छठ्–मैय्या–पार्के”, रेल–हरथला–कॉलोनी–आर.पी.एफ.–मैदाने च अभवत्। अपराह्णे द्वितीययामात् पूर्वाञ्चल–वासिनः जनाः तत्र आगच्छन्। श्रद्धालवः टोकरिषु, छाजेषु, छबडेषु च (एते बांसनिर्मिताः ‘दउरा’ इति कथ्यन्ते) ठेकुवा–चावल–फल–गोला–नारिकेल–अननास–सेव–इक्षु–नीबू–कन्दमूल–हल्दी–केल–पक्वानादीन् पूजासामग्रीन् वहित्वा आगच्छन्। व्रतिन्यः परिवारसदस्यमैः सह घाटे मातुः आराधनाम् आरब्धवन्त्यः।

यथा–यथा सूर्यास्तकालः समीपं प्राप्तः, तथा–तथा श्रद्धालवः भक्तिभावेन मग्नाः। सूर्यास्तसमये सर्वेषां दृष्टयः भास्कर–भगवतः दिशि निबद्धाः। व्रतिन्यः जलस्थिता छठ्–मातरं सूर्यदेवं च आराधयन्। सूर्यास्तारम्भे भक्तिप्रभावेन आविष्टाः सर्वे अर्घ्यदानं प्रारब्धवन्तः।

अस्मिन् अवसरे जनपदे दशाधिक–स्थलेषु सामूहिक–छठ्–पूजा–कार्यक्रमाः सम्पन्नाः। लोकोशेड–स्थित–नगरघाटे, अमृतसरोवरे, रामगङ्गा–विहार–रामगङ्गाघाटे, लालबाग–रामगङ्गातटे, गाङ्गनद्यां, चट्टासेतुस्थले च छठ्–पूजायै विशेषव्यवस्थाः कृताः आसन्। यत्र सोमवासरे सायं अस्तं गम्यमानं सूर्याय अर्घ्यं दत्तम्। गृहाणां छदेषु, उद्यान–स्थलेषु च अस्थायी–तडागान् निर्माय अद्य उदितसूर्याय अर्घ्यं दत्तम्।

हिन्दुस्थान समाचार / अंशु गुप्ता