भोपाले गूंजितं छठी मातुर्गीतं, उदीयमान सूर्याय अर्घ्यदानोत्तरं संपन्नं 36 घंटात्मको निर्जलोपवासः
भोपालम्, 28 अक्टूबरमासः (हि.स.)। सूर्योपासना–आस्थयोः अद्भुतसंगमस्य प्रतीकः महापर्वः षष्ठी अद्य मङ्गलवासरे उदितसूर्याय अर्घ्यदानपूर्वकं श्रद्धया उल्लासेन च सम्यक्‌ सम्पन्नः। चत्वारः दिनानां दीर्घं भवति एषः अनुष्ठानः। अस्य समाप्तिः कार्तिकशुक्लसप्तम्
भोपाल में छठ पूजा की छटा


भोपाल में पाँच नम्बर पर स्थित तालाब के छठ घाट पर आयोजित आस्था, परम्परा एवं सूर्योपासना का महापर्व छठ पूजा में केन्द्रीय मन्त्री डीडी उइके, भोपाल विधायक बीडी सबनानी, मप्र जन अभियान परिषद के उपाध्यक्ष मोहन नागर एवं अन्‍य 2 ।


भोपाल में पाँच नम्बर पर स्थित तालाब के छठ घाट पर आयोजित आस्था, परम्परा एवं सूर्योपासना का महापर्व छठ पूजा में केन्द्रीय मन्त्री डीडी उइके, भोपाल विधायक बीडी सबनानी, मप्र जन अभियान परिषद के उपाध्यक्ष मोहन नागर एवं अन्‍य।


भोपालम्, 28 अक्टूबरमासः (हि.स.)। सूर्योपासना–आस्थयोः अद्भुतसंगमस्य प्रतीकः महापर्वः षष्ठी अद्य मङ्गलवासरे उदितसूर्याय अर्घ्यदानपूर्वकं श्रद्धया उल्लासेन च सम्यक्‌ सम्पन्नः। चत्वारः दिनानां दीर्घं भवति एषः अनुष्ठानः। अस्य समाप्तिः कार्तिकशुक्लसप्तम्यां भवति, यदा व्रतीस्त्रियः उदितसूर्याय अर्घ्यं दत्त्वा स्वस्य कठोरं षट्त्रिंशद्‌घण्टिकानां निर्जलव्रतम् समाप्तं कुर्वन्ति।

भोपालनगरं भक्तिभावेन नद्धम् —

मध्यप्रदेशस्य राजधानी भोपालनगरेऽस्मिन् अवसरे सर्वत्र भक्तिमयः वातावरणः व्याप्य आसीत्। नगरस्य द्विपञ्चाशत्‌घाटेषु अन्येषु च पूजास्थलेषु प्रातःकाले एव श्रद्धालूनां सागरः प्रवृत्तः। यदा पूर्वदिशायां सूर्यस्य प्रथमकिरणं प्रकटितम्, तदा व्रतीस्त्रियः दुग्धेन, जलेन, प्रसादेन च अर्घ्यं दत्त्वा नम्रतया सूर्याय प्रार्थनां कृतवत्यः। सम्पूर्णे वातावरणे “षष्ठीमैयायाः जयघोषः” तथा च लोकगीतानां मधुरध्वनिः प्रसृतः। तासां मुखेषु भक्तेः संतोषस्य च अद्वितीया आभा प्रकाशमाना आसीत्। ताः सूर्यदेवं षष्ठीमैयां च नत्वा परिवारस्य सुखसमृद्धिं कल्याणं च याचितवत्यः।

भोपालघाटेषु आस्थायाः सागरः —

पञ्चनम्बरतडाग, शीतलदासस्य बगिया, कमलापार्क, वर्धमानपार्के (सनसेट्-पॉइन्टे), खटलापुरघाट, प्रेमपुराघाट, हथाईखेड़ाडॅम, बरखेडा, घोडापछाड़डॅम चेत्येषु अद्भुतदृश्यं द्रष्टुं प्राप्तम्। लाखशः श्रद्धालवः एकत्रिताः आसन्। व्रतीस्त्रियः जले स्थिताः शिरसि टोकर्याम् फलानि ठेकुआं पूजासामग्रीं च संस्थाप्य अर्घ्यं ददतीः दृश्यन्ते स्म। सूर्योदयसमये सम्पूर्णं वातावरणं लोकभक्त्या गीतैः ढोलकनिनादैश्च गुञ्जमानम् आसीत्।

नगरनिगमेन प्रशासनने च उत्तमव्यवस्थाः कृताः आसन् – सुरक्षा, प्रकाशः, पेयजलम्, स्वच्छता च सुनिश्चितम्। पुलिस्-अधिकारी, प्रशासनिकाधिकारी च प्रातःकालादेव उपस्थिताः आसन् यथा कोऽपि कष्टं न भवेत्। श्रद्धालूनां सुगमनार्थं मार्गेषु बैरिकेडिंग् तथा ट्रैफिक्-नियन्त्रणव्यवस्था अपि आसीत्।

जनप्रतिनिधिनाम् उपस्थिति —

पञ्चनम्बरतालाबस्य षष्ठीघाटे अस्मिन् वर्षे विशेषः उत्साहः दृष्टः। अत्र केन्द्रीयः मन्त्री डीडी उइके, भोपालविधानसभासदस्यः भगवानदासः सबनानी, राज्य मन्त्री इव उपाध्यक्षः मोहननागरः (म.प्र. जनअभियानपरिषद्) इत्येते उपस्थिताः आसन्। सर्वे पारम्परिकविधिना सूर्योपासना कृत्वा षष्ठीमैयायाः दर्शनं पूजनं च कृतवन्तः।

व्रतस्य पारणं प्रसादस्य च महत्वम् —

अर्घ्यदानस्य पश्चात् व्रतीस्त्रियः “पारण” इति पवित्रां क्रियाम् अकुर्वन्। एषः पर्वस्य अन्तिमः तथा परमपावनः चरणः। पारणे व्रतीः सात्त्विकं भोजनं कुर्वन्ति — तत्र चावलः, मुद्गदालः, सागः, शाकानि, पर्पटं, बडी, पक्ववटिः, चटनी च सम्मिलिताः भवन्ति। एतत्‌ भोजनं केवलं व्रतीनां न, किं तु सम्पूर्णपरिवारस्य अपि प्रसादरूपेण सेवनार्थं भवति। तेन गृहे सुखशान्तिसमृद्धीः आगच्छन्ति इति श्रद्धा।

रात्रौ गुञ्जमानाः छठगीताः —

“भोजपुरी एकता मंचस्य अध्यक्षः कुँवरप्रसादः” उक्तवान्— रविवारसन्ध्यायां यदा अस्तसूर्याय अर्घ्यं दत्तम्, तदा श्रद्धालवः रात्रिं पर्यन्तं षष्ठीमैयायाः गीतान् भजनानि च गायन्तः आसन्। घाटेषु लोकगीतानां मधुरध्वनिः निशान्तं यावत् गुञ्जति स्म। कतिपये स्थलेषु स्त्रियः पारम्परिकं नृत्यं कृतवन्त्यः, बालकाः दीपैः घाटान् अलङ्कृतवन्तः। अस्मिन् वर्षे भोपालनगरे अभूतपूर्वसंख्यया श्रद्धालवः उपस्थिताः आसन् इति तेनोक्तम्। सम्पूर्णं नगरं षष्ठीमैयायाः भक्त्या आप्लुतं जातम्।

चारिदिनात्मकं कठिनव्रतम् —

एषः षष्ठीपर्वः कार्तिकशुक्लचतुर्थ्यां आरभ्य सप्तम्यां समाप्तिम् अधिगच्छति।

प्रथमे दिने “नहायखाय” इति शुद्धभोजनग्रहणम्।

द्वितीये “खरना” इति नाम्नि गुड्-चावलखीरायाḥ निवारणेन पूजा।

तृतीये अस्तसूर्याय अर्घ्यदानम्।

चतुर्थे उदितसूर्याय अर्घ्यं दत्त्वा व्रतस्य समापनम्।

एतत्‌ व्रतं केवलं स्त्रीणामेव न, पुरुषाः अपि अनुष्ठायन्ति। अत्र संयमः, पवित्रता, आस्था च परममहत्त्वेन दृष्टाः।

भोपालं भक्ति–उल्लासाभ्यां नद्धम् —

गतचत्वारः दिनान् भोपालनगरं षष्ठीपर्वस्य उत्साहेन सिक्तम्। घाटेषु अलङ्करणम्, दीपप्रदीपनम्, लोकगीतानां नादः, श्रद्धालूनां सम्मर्दः सर्वं राजधानीं आध्यात्मिकरङ्गे रञ्जितम्। विशेषतः रविवारसन्ध्यायां यदा अस्तसूर्याय अर्घ्यं दत्तम्, तदा तालाबेषु तैर्यमानदीपानां पङ्क्तयः अद्भुतं दृश्यं निर्मितवन्तः — यथा भूमौ दिव्यता अवतरति इव। अद्य प्रातः उदितसूर्याय अर्घ्यदानेन यदा व्रतं समाप्तम्, तदा श्रद्धालूनां मुखेषु भक्तेः आनन्दस्य च झलकः। सम्पूर्णं वातावरणं षष्ठीमैयायाः महिमया सूर्योपासनायाः परम्परया च ओतप्रोतं दृष्टम्।

---------------

हिन्दुस्थान समाचार