अनूपपुरम्‌ — छठमहापर्वणि उदितसूर्याय अर्घ्यं दत्वा व्रतिनः स्वकुलस्य सुखसमृद्ध्यर्थं प्रार्थनां कृतवन्तः
संपूर्णजनपदे छठोपासकैः नदीसरोवरेषु उदितसूर्याय नमस्कारः कृतः, चतुर्दिनात्मकस्य अस्य पर्वणः समापनं सम्पन्नम्‌। अनूपपुरम्, 28 अक्तुबरदिनाङ्के (हि.स.) मध्यप्रदेशराज्यस्य अनूपपुरजनपदे मङ्गलवासरस्य प्रभाते व्रतिनः उदितसूर्याय अर्घ्यदानं कृत्वा स्वव्रत
उगते सूर्य को अध्र्य देती महिलाए


उगते सूर्य को अध्र्य देने उमडी भीड


उगते सूर्य को अध्र्य देने उमडी भीड 2


संपूर्णजनपदे छठोपासकैः नदीसरोवरेषु उदितसूर्याय नमस्कारः कृतः, चतुर्दिनात्मकस्य अस्य पर्वणः समापनं सम्पन्नम्‌।

अनूपपुरम्, 28 अक्तुबरदिनाङ्के (हि.स.) मध्यप्रदेशराज्यस्य अनूपपुरजनपदे मङ्गलवासरस्य प्रभाते व्रतिनः उदितसूर्याय अर्घ्यदानं कृत्वा स्वव्रतपारणं च अकुर्वन्‌, स्वकुलस्य सुखसमृद्धिं च प्रार्थितवन्तः।

मङ्गलवासरस्य प्रभातकाले एव छठघाटेषु व्रतीजनानां निबिडारम्भः जातः। घाटेषु रमणीयदृश्यं लोकोऽपश्यत्‌। एवं लोकश्रद्धायाः चतुर्दिनात्मकस्य छठ्‌महापर्वणः अद्य समापनं जातम्‌।

जनपदमुख्यालये एकविंशतिस्थानेषु व्रतिनः भगवतः भास्करस्य दर्शनं कृत्वा अर्घ्यं दत्त्वा आराधनां कृतवन्तः। छठपूजाया: अन्तिमदिने भक्ताः नदीघाटेषु समागताः सन्तः उदितसूर्याय अर्घ्यं दत्तवन्तः। व्रतिन: पुरुषाश्च जलमध्यस्थाः सन्तः सूर्यदेवाय फलानि, शाकानि, खाद्यानि च अर्पयामासुः, प्रियजनानां च प्रसन्नतां समृद्धिं च प्रार्थितवन्तः। छठ्महापर्वणः आरम्भः “नहाय-खाय” इति दिनेन भवति, द्वितीये दिने “खरना”, तृतीये दिने “सन्ध्यार्घ्यः”, चतुर्थदिने “ऊषार्घ्यः” इत्याख्यातः कार्तिकमासस्य शुक्लपक्षस्य षष्ठीतिथौ देशे छठपूजा क्रियते, सा पूजा भगवानसूर्याय तस्याः पत्न्यै ऊषायै च समर्पिता भवति।

जनपदे छठपूजां कुर्वन्तः व्रतीजनाः षट्त्रिंशत्होरापर्यन्तं निर्जलव्रतं कृत्वा कठिनसाधनया सूर्यस्य कृपां स्थिरीकर्तुं प्रार्थितवन्तः। पूर्वं षष्ठीदिने (27 अक्तुबरसन्ध्यायां) व्रतिनः अस्ताचलगामिनं सूर्यं प्रति अर्घ्यं दत्त्वा प्रणम्यत। भक्ताः रात्रौ यावत् सूर्यस्य शीघ्रं उदयस्य प्रार्थनां कृतवन्तः।

जनपदमुख्यालयस्थिते मड्फातालाबे (समतपुरे) तिपाननद्याश्च तटे, कोयलाञ्चलनगरे जमुनाकॉलरीस्थले, भालूमाडा, कोतमा, श्रमिकनगर, बद्रा, राजनगर, चचाई, राजेन्द्रग्राम, अमरकण्टक इत्यादिस्थलेषु सर्वे व्रतीजनाः भगवानं भास्करं दृष्ट्वा अर्घ्यं दत्वा आराधनाम्‌ अकुर्वन्‌।

प्रभातकाले घाटेषु महान्‌ जनसमागमः जातः। अर्घ्यदानानन्तरं घाटे वा गृहे वा पारणं कृत्वा श्रद्धालवः स्वव्रतं पूर्णं कृतवन्तः। एवं चतुर्दिनात्मकस्य छठ्‌महापर्वणः समापनं सम्पन्नम्‌। अस्य पर्वणः आरम्भः “नहाय-खाय” इत्यस्मिन् दिने भवति, ततः षट्त्रिंशद्घण्टानां उपवासानन्तरं श्रद्धालवः “खरना” दिने व्रतं कृत्वा सायं क्षीरस्य प्रसादं निर्माय भुञ्जते।

तृतीये दिने नार्यः निर्जलव्रतं कृत्वा सूर्यास्तपूर्वं शोभनवस्त्रैः भूषिताः सर्वपूजोपकरणानि सूपकेषु स्थापयित्वा गृहस्थपुरुषैः सह नदीतालाबघाटेषु गत्वा षष्ठीमातुः मानसस्वरूपं मन्यमानाः पूजनं कुर्वन्ति, सूर्याय अर्घ्यं ददाति, तत्रैव सहभक्तैः कीर्तनं गायन्त्यः छठीमातुः उपासनां कुर्वन्ति।

सप्तम्यां दिने प्रातःकाले सूर्योदयपूर्वं घाटं गत्वा स्नानं कृत्वा जलमध्यस्थाः सन्तः उदितसूर्याय अर्घ्यं ददति, ततः पूजनं कृत्वा सर्वेभ्यः प्रसादं वितरन्ति, स्वव्रतं पूर्णं कुर्वन्ति च। अनन्तरं छठीमातरं प्रति स्वमनोकामनापूर्तये आशीर्वादं याचन्ते।

---

हिन्दुस्थान समाचार / अंशु गुप्ता