राज्य निर्माण रजत जयंत्यां जनपदे भविष्यन्ति उत्सवाः
हरिद्वारम्, 28 अक्टूबरमासः (हि.स.)।जिलाधिकारिणा मयूरदीक्षितेन अध्यक्षता कृता पञ्चविंशत्याः राज्यस्थापनारजतजयंतीसमारोहस्य कार्यक्रमस्य च सरदारवल्लभभाईपटेलस्य १५०वीं जयंत्याः कार्यक्रमस्य च समीकाषासभा आयोजिता। समीक्षासभायां जिलाधिकारी मयूरदीक्षितः
बैठक के दौरान


हरिद्वारम्, 28 अक्टूबरमासः (हि.स.)।जिलाधिकारिणा मयूरदीक्षितेन अध्यक्षता कृता पञ्चविंशत्याः राज्यस्थापनारजतजयंतीसमारोहस्य कार्यक्रमस्य च सरदारवल्लभभाईपटेलस्य १५०वीं जयंत्याः कार्यक्रमस्य च समीकाषासभा आयोजिता।

समीक्षासभायां जिलाधिकारी मयूरदीक्षितः अवोचत् यत् जनपदे भव्यकार्यक्रमाः आयोज्यन्ताम्। विशेषस्वच्छताअभियानम् २ नवम्बरतः ९ नवम्बरपर्यन्तं च चालयितव्यम्, स्वास्थ्यशिबिराः च एकप्रयोगीयपॉलीथीन-विरोधी-अभियानं च प्रवर्तनीयं। सर्वे अधिशासी-अधिकारीणः स्वस्वकार्यालयेषु सहायकपृष्ठम् (हेल्प डेस्क्) स्थापयन्तु, येन जनानां समस्याः शीघ्रं निवार्येरन्।

सः अवोचत् यत् अस्मिन् अवसरि आयोज्यमानेषु सांस्कृतिककार्यक्रमेषु उत्तराखण्डस्य कला-संस्कृत्योः संगमः दृश्यः स्यात्, राष्ट्रभक्तिपराधारिताः कार्यक्रमाः अपि आयोज्यन्ताम्।

मुख्यविकासाधिकारी डॉ. ललितनारायणमिश्रः अवोचत् यत् पञ्चविंशत्याः राज्यस्थापनादिनस्य समारोहस्य अवसरि जनपद-हरिद्वारे विविधकार्यक्रमाः आयोज्यन्ते। २ नवम्बरतः ९ नवम्बरपर्यन्तं रजतजयंतीसप्ताहः इति रूपेण उत्सवः मन्यते।

तत्र २ नवम्बरदिने योगमहोत्सवः, स्वच्छतासप्ताहः च चालयिष्यते।

३ नवम्बरदिने “स्वदेश्याः द्वारा आत्मनिर्भरता” इति विषयकं निबन्धप्रतियोगिता आयोज्यते, यत्र विद्यालय-विद्यालयी, महाविद्यालय-छात्रछात्राः च सहभागं करिष्यन्ति।

४ नवम्बरदिने झिलमिलझील-वर्ल्डवॉचिंग, “मेरे बुर्जुग मेरे तीर्थ” इत्याख्यः कार्यक्रमः च, रूढकीनगरि च कयाकिंग्-क्रियाः अपि भविष्यन्ति। उद्योगविभागेन उद्योगशिबिरं, स्किलइण्डिया कार्यक्रमः, रोजगारमेला च आयोज्यन्ते।

५ नवम्बरदिने युवामहोत्सवः जनपदस्तरे भविष्यति। हॉकीक्रीडा रोशनाबाद-क्रीडाङ्गणे आयोज्यते, सायकिलरैली सीसीआरतः चीलापर्यन्तं च भविष्यति। फिटइण्डियाशिबिरं तथा क्रॉस-कन्ट्री-दौडः सर्वेषु खण्डेषु आयोज्यते।

६ नवम्बरदिने सन्तसम्मेलनम् राज्यस्तरकार्यक्रमरूपेण आयोज्यते। विकासखण्डेषु नगरनिकायेषु च गीतापाठः, गीता-मानसप्रतियोगिता च भविष्यतः।

७ नवम्बरदिने कृषकसम्मेलनम्, कृषिगोष्ठी, ऋणशिबिरम् (क्रेडिटकैंप्) च मुख्यकार्यक्रमरूपेण हरिद्वारे आयोज्यन्ते, समस्तविकासखण्डेषु अपि।

८ नवम्बरदिने कविसम्मेलनम्, गायनमेहन्दीप्रतियोगिता च आयोज्यते।

९ नवम्बरदिने राज्यस्थापनादिवसस्य मुख्यकार्यक्रमः ऋषिकुले आयोज्यते।

एतस्मिन्नवसरे हरिद्वार, लक्सर-खानपुर, भगवानपुर, रूढकी इत्येषु स्थानेषु आष्टकिलोमीटरात् दशकिलोमीटरपर्यन्तं पदयात्राः अपि आयोज्यन्ते।

जिलाधिकारी महोदयेन जनानां प्रति आह्वानं कृतं यत् सरदारपटेलजयंती अवसरि “#Sardar150” तथा “एकभारत–आत्मनिर्भरभारत” इति हेज्ट्याग् (hashtag) सामाजिकमाध्यमेषु साझा करोतु।

तेन स्वसहायतासमूहानां महिलाभ्यः निर्दिष्टं यत् स्थानीयउत्पादानां विक्रयार्थं स्तम्भाः (stalls) स्थापयन्तु, तथैव ‘एकः वृक्षः मातुः नाम्ना’ इति कार्यक्रमोऽपि सम्मिलितः भवेत् इति निर्देशः दत्तः।

अस्मिन्नेव अवसरे उपजिलाधिकारी जितेन्द्रकुमारः, नगरायुक्तः रूढकी–राकेशचन्द्रतिवारी, जिलाविकासाधिकारी वेदप्रकाशः, अन्ये च सम्बन्धिताधिकारी–कर्मचारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार