जुमे नमाजप्रार्थनाम् आधृत्य उत्तरप्रदेशे संकेतः , बरेल्यां 48 घंटाभ्यः इंटरनेट सेवा निलम्बिता
लखनऊ, 03 अक्टूबरमासः (हि.स.)।उत्तर प्रदेशे ‘आई लव मोहम्मद’ विषये 26 सितम्बर् दिनाङ्के बरेली-जिलायाम् उत्पन्नस्य विवादस्य अनन्तरम् आज बरेली-जिलायाम् सुरक्षा-दृष्ट्या महती फोर्स्-तैनाती क्रियते। तस्मात् अतिरिक्तं 48 घण्टानां कृते इंटरनेट् तथा संदेश-सेव
सांकेतिक फाेटाे


लखनऊ, 03 अक्टूबरमासः (हि.स.)।उत्तर प्रदेशे ‘आई लव मोहम्मद’ विषये 26 सितम्बर् दिनाङ्के बरेली-जिलायाम् उत्पन्नस्य विवादस्य अनन्तरम् आज बरेली-जिलायाम् सुरक्षा-दृष्ट्या महती फोर्स्-तैनाती क्रियते। तस्मात् अतिरिक्तं 48 घण्टानां कृते इंटरनेट् तथा संदेश-सेवा निलम्बिता। बरेलीत: अन्ये प्रदेशस्य सर्वे जिलानि सतर्कतां धारयन्ति।

पुलिस्-मुख्यालयात् आदेशः प्राप्तः यत् प्रदेशस्य सर्वे जिलेषु तैनाताः वरिष्ठ-पुलिस्-अधिकारी तथा कमिश्नरेट् आज जुमे-नमाज् शांतिपूर्वकं सम्पन्नं कर्तुं निर्देशिताः। यदि कोऽपि वातावरणं दूषयितुं यत्नं करोति, तर्हि पुलिस् सख्ततया तस्मै प्रतिसंप्रेषणं करिष्यति।

मुख्यालयात् आदेशं लब्ध्वा, प्रदेश-राजधानी लखनऊ, कानपुर, सहारनपुर, उन्नाव च सर्वेषु जिलेषु पुलिस् चौकसीं वृद्धिं कृतवती। बरेली-जिलायाम् अतिरिक्त-फोर्स्-तथा CCTV-कैमरेण ड्रोन-नियन्त्रणं क्रियते। सुरक्षा-दृष्ट्या शासनात् गुरुवार्-दिवसस्य अपराह्णे त्रयोः वादनपर्यन्तं 48 घण्टानां कृते सेवा निलम्बिता।

बरेली-जिलायां जुमे-नमाज् शांतिपूर्वकं सम्पन्नं कर्तुं प्रशासनस्य उत्तरदायित्वम्। मस्जिद्-परिसरे विशेष-निगरानी क्रियते। संवेदनशील- तथा अतिसंवेदनशील-प्रदेशेषु पुलिस् अधिकारी फोर्स्-युक्ताः गश्तं कुर्वन्ति। LIU अपि सक्रियः। यूपी-पुलिस् साइबर्-सेल्, सामाजिक-माध्यमेषु सर्वे प्लेटफार्म् निरीक्षणं कुर्वन्ति। अफवाहं प्रसरयन्तः जनानां प्रति मुकदम् प्रविष्टं कृत्वा कानूनी-क्रियावली करिष्यते।

उल्लेखनीयम्—‘आई लव मोहम्मद’ विषये 26 सितम्बर् दिनाङ्के बरेली-जिलायाम् बवालः जातः। पत्थरबाजाः पुलिस् उपरि पत्थरारोपणं कृतवन्तः। परिस्थितिं नियंत्रणाय पुलिस् कठोरं दृष्टिकोणं अपनीयत। अस्मिन्कारेण लगभग 81 जनानाम्, तेषु बवालस्य मुख्य-मस्तर्-माइंड् मौलाना तौकीर् रजा इत्येषां निग्रहं कृतवती। पुलिस् उपद्रविणः चिन्हयित्वा गिरफ्त्तिं क्रियते। गुरुवार् दिने शासनात् बरेली-जिलायाम् पुलिस्-अधिकारी सुरक्षा-व्यवस्था चाक-चौबन्दं कृत्वा इंटरनेट्-सेवा निलम्बिता।

---------------

---------------

हिन्दुस्थान समाचार