Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 03 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा आजि ग्वालपाडिया-लोकगीत-सम्राज्ञीं प्रतिमाबरुवा-पाण्डेय्याः जयन्त्यां श्रद्धाञ्जलिं अर्पितवन्तः।
मुख्यमन्त्रिणा उक्तम्— “तस्याः जादुई-स्वरे स्वभूमेः सुगन्धः अनुभवितुं शक्यते। लोकगीतद्वारा सा सामान्यमानवानां भावनाः विश्वासांश्च व्यक्तवती, च अस्मान् अमूल्यं सांस्कृतिकं वैभवं दत्ता।”
‘हस्तिकन्या’ इत्याख्यया प्रसिद्धा प्रतिमाबरुवा-पाण्डेया अधुना अपि तस्याः लोकसंस्कृतौ अविस्मरणीयं योगदानं कारणीकृत्य स्मर्यते।
प्रतिमाबरुवा इत्यस्याः जन्मः ३ अक्तोबर् १९३४ तमे दिनाङ्के पश्चिमासमराज्ये धुब्रीजिल्लायाः गौरीपुरे राजकुले अभवत्। तस्याः निधनं २१ दिसम्बर् २००२ तमे वर्षे जातम्। तस्याः मातुः नाम मालतीबाला बरुवा आसीत्। सा प्रारम्भिकशिक्षां कोलकातानगरस्य गोखले मेमोरियल गर्ल्स स्कूल मध्ये प्राप्तवती, माध्यमिकशिक्षां च असमराज्यस्य गौरीपुर गर्ल्स स्कूल मध्ये प्राप्नोति। १९५३ तमे वर्षे सा प्रवेशपरीक्षां उत्तीर्णाभवत्। प्रतिमापाण्डेया पूर्णां शिक्षां न प्राप, यद्यपि सा साउथ कलकत्ता गर्ल्स कॉलेज मध्ये प्रवेशं प्राप्तवती आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता