Enter your Email Address to subscribe to our newsletters
भोपालम्, 3 अक्टूबरमासः (हि.स.) ।मुख्यमन्त्रिणः डॉ. मोहनयादवः मातुः नर्मदायाः वरदपुत्रं साहित्यकारं चित्रकारं च स्व. अमृतलालबगडस्य जयंती-अवसरः श्रद्धया अभिनन्दनं कृतवान्।
मुख्यमन्त्रिणः डॉ. यादवः उक्तवन्तः—“बगडेन स्वस्य कालजयी लेखनस्य यात्रासु च मातुः नर्मदायाः अविरलधारां अद्वितीयं सौन्दर्यम् च अधिकं समृद्धिं कर्तुं महा तपः कृतः। तेन देशवासिनां मध्ये चेतनायाः विकासः कृतः—यत् नद्याः एव अस्माकं जीवनस्य मूलम्।”
मुख्यमन्त्रिणः डॉ. यादवः शुक्रवासरे सामाजिकमाध्यमे 'एक्स्' नामकेन उक्तवन्तः—“बगडस्य पुस्तकाश्रवणं केवलं साहित्यरसस्य आस्वादनं न, किन्तु नद्याः संस्कृतेः उपास्याय प्रेरणां च, आध्यात्मिकानुभवस्य अनन्यस्रोतः च भवति। आगामिन्या संततये तत् सदा अनुकरणीयः भविष्यति।”
उल्लेखनीयम् यत् पर्यावरणसंरक्षणे, साहित्ये, चित्रकलायां, समाजसेवायां च समर्पितं व्यक्तित्वं अमृतलालबगडः ३ अक्टूबर १९२८ मध्ये प्रदेशे जबलपुरे जातः। तेन नर्मदायाः परिक्रमा कृत्वा प्रायः ४ सहस्र किलोमीटर् पादयात्रां कृतवान्, येन सः ‘नर्मदापुत्र’ इत्याद्यत प्रसिद्धः अभवत्। नर्मदायाः संरक्षणाय तस्य योगदानं अतीव महत्वपूर्णं प्रेरणादायकं च अभवत्।
हिन्दुस्थान समाचार