Enter your Email Address to subscribe to our newsletters
शिमला, 03 अक्टूबरमासः (हि.स.)।हिमाचलप्रदेशः शिक्षाक्षेत्रे केन्द्रसर्वकारतः महन्तमुपहारं प्राप्तवान्। प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य अध्यक्षतायाम् आर्थिककार्यमन्त्रिमण्डलकमिटिना राष्ट्रे ५७ नूतनानि केन्द्रीयविद्यालयानि उद्घाटयितुं अनुमतिः दत्ता, यस्मात् द्वौ विद्यालयौ हिमाचलप्रदेशाय प्रदत्तौ। एते विद्यालयाः शिमलासंसदीयराज्यस्य कोटखाई-पांवटासाहिब्-विधानसभाक्षेत्रयोः संस्थापयिष्यन्ते।
अस्य ऐतिहासिकसौगातस्य कृते भाजपा-सांसदः, पूर्वप्रदेशाध्यक्षः सुरेशकश्यपः प्रधानमन्त्रिणं नरेन्द्रमोदीम्, राष्ट्रियाध्यक्षं केन्द्रियमान्तरिम् जगत्प्रकाशनड्डम्, केन्द्रियशिक्षामन्त्रिणं धर्मेन्द्रप्रधानं च आभारं व्यक्तवान्। सः उक्तवान्—भाजपाप्रदेशाध्यक्षः डॉ. राजीवबिन्दलः, नेता प्रतिपक्षः जयरामठाकुरः सहितं समग्रं संगठनं केन्द्रसरकारस्य कृते धन्यवादं करोति।
एषु ५७ नूतनकेन्द्रीयविद्यालयेषु स्थापने कृते समग्रव्ययः प्रायः ५८६२ कोटिरूप्यकाणि भविष्यन्ति, यस्मिन् २५८५ कोटिरूप्यकाणि पूंजीगतव्ययः, ३२७७ कोटिरूप्यकाणि परिचालनव्ययः च सन्ति। एषः व्ययः २०२६–२७ वर्षात् आरभ्य नववर्षपर्यन्तं व्याप्यिष्यते। उल्लेखनीयं यत् प्रथमवारं एषु विद्यालयेषु बालवाटिका-नामकाः प्रप्राथमिककक्ष्याः अपि त्रिवर्षपर्यन्तं समाविष्टाः।
सुरेशकश्यपः अपि उक्तवान्—केन्द्रसर्वकारस्य नवतमाः जीएसटी-संशोधनानि हिमाचलप्रदेशं प्रत्यक्षं लाभं दास्यन्ति। पारम्परिकशिल्पः, कृषि-उत्पन्नानि, उद्योगाः च सम्बन्धिनः हिमाचलप्रदेशः एतेभ्यः संशोधनभ्यः नूतनस्पर्धात्मकतां अवसरांश्च प्राप्स्यति। विशेषतया राज्यस्य हथकरघ-कारीगराः, बुनकराः, कृषकाः च लाभं प्राप्स्यन्ति।
शाल्-ऊन्युत्पन्नेषु जीएसटी १२ प्रतिशतात् ५ प्रतिशतं पर्यन्तं न्यूनीकृतम्। एतेन उपभोक्तारः सुखं प्राप्स्यन्ति, कारीगराश्च अधिकां आयां लप्स्यन्ते। कुल्लुघाट्याः प्रायः ३००० सीवकाः, ये जीआई टैग्-प्रसिद्धं कुल्लुशालं निर्माति, राज्यस्य च १०–१२ सहस्रं हथकरघ-कारीगराः प्रत्यक्षं लाभं प्राप्स्यन्ति।
किन्नौरजनपदस्य जटिलरचनायुक्ताः शालः, लाहौल्-स्पीति, मण्डी, शिमला-प्रदेशेषु उत्पादिताः पश्मीना-उत्पन्नानि च इदानीं न्यूनमूल्येन बाजारेषु लभ्यन्ते। एवं किन्नौरी-शिरस्त्राणं, हस्तत्राण-द्वयं, अन्य-ऊन्युत्पन्नानि च न्यूनव्ययेन उपलब्धानि भविष्यन्ति। एतेन कार्यकर्तॄणां जीविका सुरक्षितं भविष्यति, परम्परा च युगयुगान्तरपर्यन्तं रक्षिता भविष्यति।
अन्ते सुरेशकश्यपः उक्तवान्—केन्द्रसरकारस्य एतानि नीतयः हिमाचलप्रदेशाय विकासं, शिक्षां, आजीविकां च नूतनान्यवसराणि दत्त्वा आगताः। अस्याः कृते यत्र प्रदेशस्य बालकाः गुणवत्ताशिक्षां प्राप्स्यन्ति, तत्र कार्यकर्तृकृषकाः च अधिकं सुदृढां आजीविकां
लप्स्यन्ते।
---------------
हिन्दुस्थान समाचार