प्रदेशस्य बह्वीषु जिलासु अद्य वृष्टेः संभावना
देहरादूनम्, 3 अक्टूबरमासः (हि.स.)।उत्तराखण्डस्य देहरादून-नैनीताल-बागेश्वर-रुद्रप्रयाग-चमोली-उत्तरकाशी-पिथौरागढ् इत्यस्मिन् जिलासु अद्य कतिपयस्थलेषु मन्द्यमध्यमवृष्टेः सम्भावना अस्ति। वातावरणविभागेन एतेषां जिलानां विषये सतर्कतां पालनाय निर्देशाः दत्ता
प्रदेशस्य बह्वीषु जिलासु अद्य वृष्टेः संभावना


देहरादूनम्, 3 अक्टूबरमासः (हि.स.)।उत्तराखण्डस्य देहरादून-नैनीताल-बागेश्वर-रुद्रप्रयाग-चमोली-उत्तरकाशी-पिथौरागढ् इत्यस्मिन् जिलासु अद्य कतिपयस्थलेषु मन्द्यमध्यमवृष्टेः सम्भावना अस्ति। वातावरणविभागेन एतेषां जिलानां विषये सतर्कतां पालनाय निर्देशाः दत्ताः। भूमिस्खलनपीडितेषु प्रदेशेषु विशेषसावधानता आचरितव्या इति उक्तम्। वातावरणविज्ञानकेंद्रेण गुरुवासरे एषा संचेतना प्रदत्ता। केंद्रस्य निर्देशकः अवदत्—अधुना वातावरणपरिवर्तनेन सह पर्वतीयप्रदेशेषु शैत्यं वर्धिष्यति।

हिन्दुस्थान समाचार