छत्तीसगढ़राज्ये रायपुर-महासमुंद, धमतरी च गरियाबंद इत्यत्र स्थलेभ्यः अतिवृष्टेः चेतावनी प्रदत्ताः
रायपुरम्, 3 अक्टूबरमासः (हि.स.)। छत्तीसगढ़राज्ये राजधानी रायपुरसमेत अन्यानि बहूनि जिलानि गुरुवाररात्रिं आरभ्य वृष्टिरूपेण निरन्तरं प्रवर्तमानं। राजधानी रायपुरसमेत अन्येषु क्षेत्रेषु शुक्रवारप्रभातारम्भात् अनवरतवृष्टि प्रचलिता। मौसमविभागेन रायपुर, मह
छत्तीसगढ़ के कुछ हिस्सों में भारी बारिश  की चेतावनी


रायपुरम्, 3 अक्टूबरमासः (हि.स.)। छत्तीसगढ़राज्ये राजधानी रायपुरसमेत अन्यानि बहूनि जिलानि गुरुवाररात्रिं आरभ्य वृष्टिरूपेण निरन्तरं प्रवर्तमानं। राजधानी रायपुरसमेत अन्येषु क्षेत्रेषु शुक्रवारप्रभातारम्भात् अनवरतवृष्टि प्रचलिता।

मौसमविभागेन रायपुर, महासमुंद, धमतरी च गरियाबंद इत्यत्र स्थलेषु तीव्रवृष्टेः चेतावनी प्रदत्ता।

मौसमविभागस्य सूच्यां अनुसार् आगामी त्रयः होराः सुक्मा, बीजापुर, दक्षिणबस्तर दंतेवाड़ा, बस्तर, नारायणपुर, कोंडागांव, उत्तरबस्तर कांकेर, धमतरी, बालोद, राजनांदगांव, गरियाबंद, महासमुंद, रायपुर, बलौदा बाजार, जांजगीर-चांपा, रायगढ़, बिलासपुर, कोरबा, गौरेला-पेंड्रा मरवाही, दुर्ग, बेमेतरा, कबीरधाम, मुंगेली, कोरिया इत्यत्र तीव्रवृष्टेः सन्देशः प्रदत्तः।

यथा सुक्मा, बीजापुर, दक्षिणबस्तर दंतेवाड़ा, बस्तर, जांजगीर-चांपा, रायगढ़, कोरबा, गौरेला-पेंड्रा मरवाही, सुरगुजा, सूरजपुर, कोरिया इत्यत्र मध्यमवृष्टेः सूचना प्रदत्तम्।

मौसमविभागस्य भविष्यवाणी अनुसार् आगामि 48 घटिकासु (शुक्रवार-शनिवार) वर्षासम्बद्ध क्रियाशीलता निरन्तरं भविष्यति। 5–10 अक्टूबरपर्यन्तं मेघाः व्याप्ताः सन्ति, किन्तु तीव्रवृष्टेः सम्भावना नास्ति; केवलं सौम्यः मध्यमवृष्टिः अथवा बिन्दुवृष्टिः एव प्रचलिता भविष्यति।

गुरुवारं राजधानी रायपुरसहितप्रदेशस्य अन्येषु जनपदेषु स्वल्प मध्यमवृष्टिः प्रचलिता। सर्वेषु प्रदेशस्थलेषु तापमानं 35 डिग्री सेल्सियसात् न्यूनम् आसीत्। सर्वाधिकं तापमानं राजनांदगांवस्थले 33 डिग्री सेल्सियस् अभवत्। न्यूनतम तापमानं पेंड्रास्थले 19.6 डिग्री सेल्सियस् अभवत्। राजधानी रायपुरस्थले अधिकतमतापमानं सामान्यात् 0.9 डिग्री न्यूनं 31.5 डिग्री सेल्सियस् आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता