भविष्यति एवं घटना न स्यात्, इति सुनिश्चेतव्यम्- उपराज्यपालः कविंद्र गुप्ता
लद्दाखः, 3 अक्टूबरमासः (हि.स.)।लद्दाखस्य उपराज्यपालः कविन्द्र गुप्ता उक्तवान् – अतीतेभ्यश्चतुर्दिनेभ्यः दिनेभ्यः अपि आपणः सर्वसाधारणस्य कृते प्रातः 10 वादनात् सायंकाल 6 वादनपर्यन्तं उद्घाटितः अस्ति। लेह् नगरे सम्यक् प्रकारेण जातानि हालानि विरोध-प्रदर
भविष्य में ऐसी घटना न हो, यह सुनिश्चित किया जा रहा है- उपराज्यपाल कविंद्र गुप्ता


लद्दाखः, 3 अक्टूबरमासः (हि.स.)।लद्दाखस्य उपराज्यपालः कविन्द्र गुप्ता उक्तवान् – अतीतेभ्यश्चतुर्दिनेभ्यः दिनेभ्यः अपि आपणः सर्वसाधारणस्य कृते प्रातः 10 वादनात् सायंकाल 6 वादनपर्यन्तं उद्घाटितः अस्ति। लेह् नगरे सम्यक् प्रकारेण जातानि हालानि विरोध-प्रदर्शनानन्तरम्, वाहनानि सामान्य-प्रवाहेन चलन्ति। अद्य व्यवसायिक-वाहनानि अपि अनुमतिः प्रदत्ता।

24 सितम्बर् दिने लघु-जनैः कृतं हालम् विरोध-प्रदर्शनम् लद्दाखस्य राज्य-स्थानं प्रदत्तुं तथा षष्ठ-अनुसूच्यां सम्मिलितुं याचना रूपेण आसीत्, यत् लेह् नगरे पुलिस्-प्रधानैः सह झडप्-रूपे परिणतम्।

उपराज्यपालः उक्तवान् – अष्टम-श्रेण्यां पर्यन्तं सर्वे शैक्षणिक-केंद्राणि उद्घाटितानि। एक-द्वौ दिनेभ्यः पश्चात् सर्वं पूर्णतः सामान्यं भविष्यति। 24 सितम्बर् दिनाङ्के घटना निश्चयेन दुःखदाऽभवत्, न च एषा भवितव्या आसीत्। भविष्ये अतीवास्या घटना न जायेत् इति सुनिश्चितं क्रियते।

सोनम् वाङ्चुक् निग्रहणविषये उपराज्यपालः उक्तवान् – क्रियावली प्रमाणाधारेण कृतम्। तस्य न्यायालयं वा अन्यत्र गमनं तेषां अधिकारः अस्ति। एषा क्रिया मौलिक-अधिकाराणां अन्तर्गतं अस्ति, तस्मात् सम्यक्। किन्तु प्रमाणाधारेण एव क्रियावलीं कर्तुं भविष्यति। कतिपयः प्रदर्शनकर्तारः विमुक्ताः अभवन् तथा जमानत् अपि प्रदत्ताऽस्ति। ये दोषिणः सन्ति, तेषां प्रति अवश्यं कार्या भविष्यति।उपराज्यपालः अभिव्यक्तवान् – 24 सितम्बर् हिंसक-झडप् घटनायाः मजिस्ट्रेट्-जाँच अपि आरम्भिता। लद्दाखः संवेदनशील-प्रदेशः तथा सीमावर्ती-राज्यम् इति दृष्ट्वा।

...

हिन्दुस्थान समाचार