आईआईटी गांधीनगरदलस्य एएमसी मिडिल-विद्यालयच्छात्रेभ्यः पाठ्यक्रमं शिक्षितुं नूतनपरिभाषा परिभाषिता
एएमसीविद्यालयैस्समं विषयान्पाठ्यक्रमांश्च अधिक रोचकान् निर्मातुम्आईआईटी गांधीनगरम् अकरोत् सहकारम् अहमदाबादम्, 03 अक्टूबरमासः (हि.स.)। गुजरातस्य आई.आई.टी. गांधीनगरस्य दलः अहमदाबाद नगरपालिकाया: (AMC) पाठशालासभ्यः सह विषयोः पाठ्यक्रमश्च रोचकतया कर्तुं
एएमसी की शाला


एएमसी की शाला


एएमसीविद्यालयैस्समं विषयान्पाठ्यक्रमांश्च अधिक रोचकान् निर्मातुम्आईआईटी गांधीनगरम् अकरोत् सहकारम्

अहमदाबादम्, 03 अक्टूबरमासः (हि.स.)। गुजरातस्य आई.आई.टी. गांधीनगरस्य दलः अहमदाबाद नगरपालिकाया: (AMC) पाठशालासभ्यः सह विषयोः पाठ्यक्रमश्च रोचकतया कर्तुं सहकार्यं कृतवान्, यथा विज्ञानम्, तन्त्रज्ञानम्, अभियान्त्रिकी, गणितम् (STEM) शिक्षणं विशालप्रदर्शनी, क्रीडापट्टिकाः, प्रमेयानि च कलारूपेण जीवन् रूपेण अनुभव्यं भवेत्।

संस्थायाः जनसंपर्क विभागेन अवदत् – अमरपुरा हिन्दी पाठशाले विशेषपरियोजनायाः अन्तर्गतं २० छात्राः, प्रधानाध्यापकाः च शिक्षकाः च आई.आई.टी. गांधीनगरस्य दलेन सह मिलित्वा १०,००० पासैः अनोखा प्रदर्शनं कृतवन्तः। अस्मिन् प्रदर्शनस्य एका पार्श्वे महात्मा गांधीः चित्रितः, अपरासु लालबहादुर शास्त्रीः चित्रितः। एषा पाठशाला १९३९ तमे वर्षे स्थापितः आसीत्। एषा धरोहर संस्था अस्ति यत्र महात्मा गांधीः च कस्तूरबा गांधी च आगतवन्तः। आई.आई.टी. गांधीनगरस्य दलेन एषां जयंती दिने (२ अक्टूबर) तयोः श्रद्धांजलिपूर्वकं परियोजना डिज़ाइन कृतम्।

AMC च आई.आई.टी. गांधीनगरस्य सह वर्षपर्यन्तं सञ्चाल्यते परियोजना अन्तर्गतं ६०,००० माध्यम-विद्यालय छात्राः रचनात्मकं रोचकं च प्रकारेण STEM अनुभवं प्राप्स्यन्ति।

अस्मिन् प्रयत्ने प्रत्येक पाठशालायां हस्तकला कार्यशालाः (Hands-on Workshops) अन्तर्भूताः, यत्र छात्राः प्रदर्शनीं, क्रीडापट्टिकाः, प्रतिमानानि, प्रमेयानि च निर्माय पाठ्यक्रमं अन्वेष्टुम् अर्हन्ति। छात्राः शिक्षकाश्च साप्ताहिकं ऑनलाइन सत्रेषु भागं गृह्णन्ति, येषु अनुभवाधारित शिक्षणपद्धतिः, वैज्ञानिकदृष्टिकोनस्य विकासः, गहन-अध्ययनाय प्रेरयन्ति असाइनमेंट् वा वैचारिक प्रश्नाः केन्द्रिताः सन्ति। अपि च, चयनित २०० छात्राः आई.आई.टी. गांधीनगरस्य दलात् अधिकं मार्गदर्शनं प्राप्स्यन्ति, यथा ते STEM मध्ये करियरं निर्मातुं शक्नुवन्ति।

अमरपुरा हिन्दी पाठशाले प्राचार्यः राजेन्द्र राठौड़ अवदत् – “रचनात्मकविचाराः क्रियाः च केवलं छात्रेभ्यः एव न, अपि तु वयस्सभ्यः अपि उत्साहं जनयन्ति। एतेषां अधिकांशः अतीव साधारणसामग्रीभ्यः शक्यते, यथा – कागजः, प्लास्टिककूप, शाकानि, वार्तापत्राणि च। अनेन सर्वे छात्राः सहभागिनः स्युः। शनिवासरे ऑनलाइन सत्रे अधिकांशकक्षासु स्थापितं स्मार्ट्-टीवी उत्तमं उपयोगं प्राप्नोति।

STEM विषयसन्दर्भे इमरोज़ खान पठान (Centre for Creative Learning, IIT Gandhinagar) अवदत् – “एतेषां बालकानां ज्ञानभूखः अत्यन्तं वर्धमानः, वयं केवलं एतदर्थं यत् तान् तेषां पाठ्यक्रमसम्बद्धाः रोचकाः आकर्षकाः च सामग्री प्रददातुं, येन ते तं स्वजीवनसह सन्निबद्धं कुर्वन्ति।

रोचकं यत् – इमरोज़स्य पिता अपि AMC मध्ये शिक्षकः, प्राचार्यः, संसाधकः च आसन्, यः केवलं जून् २०२५ मासे निवृत्तः। अधुना पुत्रः तस्य पितुः दृष्टिकोणं सर्वेषु ४५३ AMC पाठशालासु विस्तीर्णरूपेण प्रवर्तयति।

---------------

हिन्दुस्थान समाचार